Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0124
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
११८ रामायण अध्यात्मविचार ।
सुशोभित होते हुए । अरु वेदबाह्य मत के संस्काररूप राजाओं
का कुतर्करूप कोलाहल को श्रवण कर असाधारण वैराग्यरूप
लक्ष्मणजी सर्व ओर को देखते हैं परन्तु ज्ञानस्वरूप रामजी के
भय से किसी को भी कुछ कहते नहीं कयोंकि ज्ञानस्वरूप राम-
जी को अपनी सत्ता बिषे सर्व समान हैं एतदर्थ । "नातिवादी" ।
अतिवादी होते नहीं अरु वैराग्यरूप लक्ष्मणजी को सिवाय एक
ज्ञानस्वरूप आत्मा रामजी के अन्य सर्व ईश्वर पर्यन्त तृणप्राय
है, एतदर्थ वैराग्यरूप लक्ष्मणजी ; जो सर्वजगत् का बाधरूप
तिरस्कार करता है; सो वेदबाह्यमतवादरूप राजाओं के कुतर्क-
वादको श्रवण कर उनके असाधारण तिरस्कार करने को विचा-
रते क्रोधवान् हुये उन सर्वको अवलोकन करते भये [ जैसे उन्मत्त
गजगण को देख तिनके कुम्भस्थल के विदीर्ण करने की इच्छा
से युवाअवस्थावाला सिंह देखता है ] तैसे ।
इति रामायणअध्यात्मगोचरेधनुषभंगवर्णनन्नामएकादश-
प्रकरणम् ॥ ११ ॥
"हरिः ओं तत्सत् ॥"
ॐ परमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे परशुराममानमर्द्दनं नाम
द्वादशप्रकरणं प्रारभ्यते ।
१ ॥ श्रीगुरुरुवाच । हे सौम्य ! उत्तमाधिकारी मुमुक्षुरूप राजा
जनक के शुद्ध सामान्य अन्तःकरणरूप प्रदेश में कर्म उपासना
के समुच्चय संस्कारों के मध्यकर्म संस्कार को पुष्पवाटिका की
लीला से, अब उपासना संस्कार को धनुषयज्ञ की लीला प्रसंग
से, वर्णन किया । अब योगविद्या के संस्कार द्वारा परशुराम के
मानमर्दन लीला प्रसंग को प्रतिपादन करते हैं सो भी श्रवणकरो ।

118 rāmāyaṇa adhyātmavicāra |
suśobhita hote hue | aru vedabāhya mata ke saṃskārarūpa rājāoṃ
kā kutarkarūpa kolāhala ko śravaṇa kara asādhāraṇa vairāgyarūpa
lakṣmaṇajī sarva ora ko dekhate haiṃ parantu jñānasvarūpa rāmajī ke
bhaya se kisī ko bhī kucha kahate nahīṃ kayoṃki jñānasvarūpa rāma-
jī ko apanī sattā biṣe sarva samāna haiṃ etadartha | "nātivādī" |
ativādī hote nahīṃ aru vairāgyarūpa lakṣmaṇajī ko sivāya eka
jñānasvarūpa ātmā rāmajī ke anya sarva īśvara paryanta tṛṇaprāya
hai, etadartha vairāgyarūpa lakṣmaṇajī ; jo sarvajagat kā bādharūpa
tiraskāra karatā hai; so vedabāhyamatavādarūpa rājāoṃ ke kutarka-
vādako śravaṇa kara unake asādhāraṇa tiraskāra karane ko vicā-
rate krodhavān huye una sarvako avalokana karate bhaye [ jaise unmatta
gajagaṇa ko dekha tinake kumbhasthala ke vidīrṇa karane kī icchā
se yuvāavasthāvālā siṃha dekhatā hai ] taise |
iti rāmāyaṇaadhyātmagocaredhanuṣabhaṃgavarṇanannāmaekādaśa-
prakaraṇam || 11 ||
"hariḥ oṃ tatsat ||"
ॐ paramātmane namaḥ |
atha rāmāyaṇaadhyātmagocare paraśurāmamānamarddanaṃ nāma
dvādaśaprakaraṇaṃ prārabhyate |
1 || śrīgururuvāca | he saumya ! uttamādhikārī mumukṣurūpa rājā
janaka ke śuddha sāmānya antaḥkaraṇarūpa pradeśa meṃ karma upāsanā
ke samuccaya saṃskāroṃ ke madhyakarma saṃskāra ko puṣpavāṭikā kī
līlā se, aba upāsanā saṃskāra ko dhanuṣayajña kī līlā prasaṃga
se, varṇana kiyā | aba yogavidyā ke saṃskāra dvārā paraśurāma ke
mānamardana līlā prasaṃga ko pratipādana karate haiṃ so bhī śravaṇakaro |
 
Annotationen