Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0052
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४६ रामायण अध्यात्मविचार ।
लक्ष्मणविषयक दृढ़ जिज्ञासा देख उक्त राजा दशरथ उक्त मुनि
विश्वामित्र की निर्विकल्प समाधिरूप यज्ञ के रक्षणार्थ अपने
बिषे प्रकट भये जे सम्यक् ज्ञान वैराग्यरूप राम लक्ष्मण सो
"यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि श्रिताः। अथ मर्त्यो मृतो
भवत्यपत्र ब्रह्म समश्नुते" इस श्रुति के उपदेश द्वारा देताभया
जैसे नचिकेता की सम्यक् प्रकार परीक्षा कर उसकी आत्मजि-
ज्ञासा दृढ़ देख भगवान् वैवस्वत "येन रूपं रसं गंध शब्दान्
स्पर्शा[...]श्च मैथुनान् । एते नैव विजानाति किमत्र परिशिष्यते
एतद्वैतत्" इत्यादि श्रुतिद्वारा साक्षात् आत्मविद्या देते भये तद्वत्
तब जिज्ञासुरूप विश्वामित्र आचार्य्यरूप महाराज दशरथ से
ज्ञान वैराग्यरूप रामलक्ष्मण प्राप्तकर प्रणामरूप आशीर्वाद कर
अपने स्वाश्रम को पग धारता भया ।
इति रामायण अध्यात्मगोचरे विश्वामित्रआागमनं
नाम षष्ठं प्रकरणं समाप्तम् ।।
"हरि; ॐ तत्सत्"
ॐ परमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे विश्वामित्रयज्ञ-
रक्षणं नाम सप्तमं प्रकरणं प्रारभ्यते ।
श्रीगुरुरुवाच । हे सौम्य ! पूर्वोक्त प्रकार जिज्ञासुरूप विश्वा-
मित्र आचार्य्यरूप राजा दशरथ सम्यक् ज्ञान वैराग्यरूप राम
लक्ष्मण साथ ले अपने निर्विकल्प समाधिरूप यज्ञ की निर्विघ्न
समाप्ति से तिसका फल जे व्यवधान से रहित निर्विशेष आत्मा-
नंदकी प्राप्ति तिसके अर्थ "आवृत्तचक्षुरमृतत्वाभिच्छन्" अंतर
मुख मार्ग से अर्थात् विषय सम्बन्ध से बाह्य प्रसरित वृत्ति को
स्वविषयों से हटाय अंतर आत्मसाक्षात्कारार्थ आसन प्राणायाम
प्रत्याहार ध्यान धारणादि मोंजिल करते सुन्दर शुभेच्छादि भूमि
का रूप स्थानों को देखते निवास करते अपने स्वस्वरूपाश्रम के

46 rāmāyaṇa adhyātmavicāra |
lakṣmaṇaviṣayaka dṛढ़ jijñāsā dekha ukta rājā daśaratha ukta muni
viśvāmitra kī nirvikalpa samādhirūpa yajña ke rakṣaṇārtha apane
biṣe prakaṭa bhaye je samyak jñāna vairāgyarūpa rāma lakṣmaṇa so
"yadā sarve pramucyaṃte kāmā ye 'sya hṛdi śritāḥ| atha martyo mṛto
bhavatyapatra brahma samaśnute" isa śruti ke upadeśa dvārā detābhayā
jaise naciketā kī samyak prakāra parīkṣā kara usakī ātmaji-
jñāsā dṛढ़ dekha bhagavān vaivasvata "yena rūpaṃ rasaṃ gaṃdha śabdān
sparśā[...]śca maithunān | ete naiva vijānāti kimatra pariśiṣyate
etadvaitat" ityādi śrutidvārā sākṣāt ātmavidyā dete bhaye tadvat
taba jijñāsurūpa viśvāmitra ācāryyarūpa mahārāja daśaratha se
jñāna vairāgyarūpa rāmalakṣmaṇa prāptakara praṇāmarūpa āśīrvāda kara
apane svāśrama ko paga dhāratā bhayā |
iti rāmāyaṇa adhyātmagocare viśvāmitraāāgamanaṃ
nāma ṣaṣṭhaṃ prakaraṇaṃ samāptam ||
"hari; ॐ tatsat"
ॐ paramātmane namaḥ |
atha rāmāyaṇaadhyātmagocare viśvāmitrayajña-
rakṣaṇaṃ nāma saptamaṃ prakaraṇaṃ prārabhyate |
śrīgururuvāca | he saumya ! pūrvokta prakāra jijñāsurūpa viśvā-
mitra ācāryyarūpa rājā daśaratha samyak jñāna vairāgyarūpa rāma
lakṣmaṇa sātha le apane nirvikalpa samādhirūpa yajña kī nirvighna
samāpti se tisakā phala je vyavadhāna se rahita nirviśeṣa ātmā-
naṃdakī prāpti tisake artha "āvṛttacakṣuramṛtatvābhicchan" aṃtara
mukha mārga se arthāt viṣaya sambandha se bāhya prasarita vṛtti ko
svaviṣayoṃ se haṭāya aṃtara ātmasākṣātkārārtha āsana prāṇāyāma
pratyāhāra dhyāna dhāraṇādi moṃjila karate sundara śubhecchādi bhūmi
kā rūpa sthānoṃ ko dekhate nivāsa karate apane svasvarūpāśrama ke
 
Annotationen