बालकाण्ड । ४५
असमर्थता प्रकट कर अन्य पर्दाथ मांगने की आज्ञा किया जैसे
नचिकेता की परीक्षा के अर्थ मृत्युभगवान् ने आत्मविद्या देने में
अपनी असमर्थता सूचित कर अन्य वरदान मांगने की आज्ञा
किया । "देवेरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्म
अन्यं वरं नचिकेतो वृणीष्व" तद्वत् कि हे महामुने ! इन ज्ञान
वैराग्य पुत्रों को जोकि "प्राणात्प्रियो" प्राण से भी अधिक
प्यारे हैं तिनके देने में मैं समर्थ नहीं, इनसे व्यतिरिक्त धन गौ
सेना सुवर्ण ग्राम रथ हस्ती अश्वरत्नादि अथवा स्त्री आदि मुझ
समेत जो आपको अभीष्ट होय अरु जिसको आप श्रेष्ठ जानो
सोई पदार्थ मांगलेवो, एक ज्ञान वैराग्यरूप राम लक्ष्मण मत मांगो ।
४ ।। हे सौम्य ! इस प्रकार जब आचार्यरूप दशरथ ने जिज्ञासु-
रूप विश्वामित्र से कहा तब दृढ़जिज्ञासावान् जिज्ञासुरूप विश्वा-
मित्र सैन्य द्रव्यादि स्थानापन्न अन्य वरदान न अंगीकर करके
कहा कि हे महाराज ! यह जो आप ज्ञान वैराग्य से व्यतिरिक्त
धन गौ रथ अश्व सेना आदि विभूति सामग्री मुझको देते हो
तिनसे हमारा कार्य न होगा यह सर्व उन उक्त असुरोंवत् विघ्न-
कारी हैं, एतदर्थ आपकी विभूति सामग्री आपको ही रहे, अरु
साक्षात् ज्ञान वैराग्यरूप राम लक्ष्मण ही मुझको अभीष्ट हैं अरु
यही सर्वसों श्रेष्ठ हैं यही मुझको दीजिये जैसे नचिकेता ऐे-
श्वर्य्यादिकों के लोभ में न आपके मृत्युभगवान् से कहता भया
कि हे भगवन् ! जो यह आप इसलोक परलोक के राज्य पुत्र
दारादि सुख भोग्य सामग्री मुझको देते हौ सो सर्व ही नाशवान्
परिणामी अनित्य हैं ताते यह सर्व हमारे काम के नहीं एतदर्थ
आत्मविज्ञान ही मुझको दीजिये "नान्यन्तस्मान्नचिकेता वृणीते"
"वरस्तु मे वरणीयः स एव" तद्वत् तब आचार्य्यरूप राजा दश-
रथ "तस्मैनुपसन्नाय सम्यक् प्रशांत चित्ताय शमान्विताय"
"प्रवदेत्" इस श्रुतिवाक्यरूप भगवान् वशिष्ठ की आज्ञा-
नुसार जिज्ञासुरूप विश्वामित्र की सम्यक् ज्ञान वैराग्यरूप राम
bālakāṇḍa | 45
asamarthatā prakaṭa kara anya pardātha māṃgane kī ājñā kiyā jaise
naciketā kī parīkṣā ke artha mṛtyubhagavān ne ātmavidyā dene meṃ
apanī asamarthatā sūcita kara anya varadāna māṃgane kī ājñā
kiyā | "deveratrāpi vicikitsitaṃ purā nahi suvijñeyamaṇureṣa dharma
anyaṃ varaṃ naciketo vṛṇīṣva" tadvat ki he mahāmune ! ina jñāna
vairāgya putroṃ ko joki "prāṇātpriyo" prāṇa se bhī adhika
pyāre haiṃ tinake dene meṃ maiṃ samartha nahīṃ, inase vyatirikta dhana gau
senā suvarṇa grāma ratha hastī aśvaratnādi athavā strī ādi mujha
sameta jo āpako abhīṣṭa hoya aru jisako āpa śreṣṭha jāno
soī padārtha māṃgalevo, eka jñāna vairāgyarūpa rāma lakṣmaṇa mata māṃgo |
4 || he saumya ! isa prakāra jaba ācāryarūpa daśaratha ne jijñāsu-
rūpa viśvāmitra se kahā taba dṛढ़jijñāsāvān jijñāsurūpa viśvā-
mitra sainya dravyādi sthānāpanna anya varadāna na aṃgīkara karake
kahā ki he mahārāja ! yaha jo āpa jñāna vairāgya se vyatirikta
dhana gau ratha aśva senā ādi vibhūti sāmagrī mujhako dete ho
tinase hamārā kārya na hogā yaha sarva una ukta asuroṃvat vighna-
kārī haiṃ, etadartha āpakī vibhūti sāmagrī āpako hī rahe, aru
sākṣāt jñāna vairāgyarūpa rāma lakṣmaṇa hī mujhako abhīṣṭa haiṃ aru
yahī sarvasoṃ śreṣṭha haiṃ yahī mujhako dījiye jaise naciketā aie-
śvaryyādikoṃ ke lobha meṃ na āpake mṛtyubhagavān se kahatā bhayā
ki he bhagavan ! jo yaha āpa isaloka paraloka ke rājya putra
dārādi sukha bhogya sāmagrī mujhako dete hau so sarva hī nāśavān
pariṇāmī anitya haiṃ tāte yaha sarva hamāre kāma ke nahīṃ etadartha
ātmavijñāna hī mujhako dījiye "nānyantasmānnaciketā vṛṇīte"
"varastu me varaṇīyaḥ sa eva" tadvat taba ācāryyarūpa rājā daśa-
ratha "tasmainupasannāya samyak praśāṃta cittāya śamānvitāya"
"pravadet" isa śrutivākyarūpa bhagavān vaśiṣṭha kī ājñā-
nusāra jijñāsurūpa viśvāmitra kī samyak jñāna vairāgyarūpa rāma
असमर्थता प्रकट कर अन्य पर्दाथ मांगने की आज्ञा किया जैसे
नचिकेता की परीक्षा के अर्थ मृत्युभगवान् ने आत्मविद्या देने में
अपनी असमर्थता सूचित कर अन्य वरदान मांगने की आज्ञा
किया । "देवेरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्म
अन्यं वरं नचिकेतो वृणीष्व" तद्वत् कि हे महामुने ! इन ज्ञान
वैराग्य पुत्रों को जोकि "प्राणात्प्रियो" प्राण से भी अधिक
प्यारे हैं तिनके देने में मैं समर्थ नहीं, इनसे व्यतिरिक्त धन गौ
सेना सुवर्ण ग्राम रथ हस्ती अश्वरत्नादि अथवा स्त्री आदि मुझ
समेत जो आपको अभीष्ट होय अरु जिसको आप श्रेष्ठ जानो
सोई पदार्थ मांगलेवो, एक ज्ञान वैराग्यरूप राम लक्ष्मण मत मांगो ।
४ ।। हे सौम्य ! इस प्रकार जब आचार्यरूप दशरथ ने जिज्ञासु-
रूप विश्वामित्र से कहा तब दृढ़जिज्ञासावान् जिज्ञासुरूप विश्वा-
मित्र सैन्य द्रव्यादि स्थानापन्न अन्य वरदान न अंगीकर करके
कहा कि हे महाराज ! यह जो आप ज्ञान वैराग्य से व्यतिरिक्त
धन गौ रथ अश्व सेना आदि विभूति सामग्री मुझको देते हो
तिनसे हमारा कार्य न होगा यह सर्व उन उक्त असुरोंवत् विघ्न-
कारी हैं, एतदर्थ आपकी विभूति सामग्री आपको ही रहे, अरु
साक्षात् ज्ञान वैराग्यरूप राम लक्ष्मण ही मुझको अभीष्ट हैं अरु
यही सर्वसों श्रेष्ठ हैं यही मुझको दीजिये जैसे नचिकेता ऐे-
श्वर्य्यादिकों के लोभ में न आपके मृत्युभगवान् से कहता भया
कि हे भगवन् ! जो यह आप इसलोक परलोक के राज्य पुत्र
दारादि सुख भोग्य सामग्री मुझको देते हौ सो सर्व ही नाशवान्
परिणामी अनित्य हैं ताते यह सर्व हमारे काम के नहीं एतदर्थ
आत्मविज्ञान ही मुझको दीजिये "नान्यन्तस्मान्नचिकेता वृणीते"
"वरस्तु मे वरणीयः स एव" तद्वत् तब आचार्य्यरूप राजा दश-
रथ "तस्मैनुपसन्नाय सम्यक् प्रशांत चित्ताय शमान्विताय"
"प्रवदेत्" इस श्रुतिवाक्यरूप भगवान् वशिष्ठ की आज्ञा-
नुसार जिज्ञासुरूप विश्वामित्र की सम्यक् ज्ञान वैराग्यरूप राम
bālakāṇḍa | 45
asamarthatā prakaṭa kara anya pardātha māṃgane kī ājñā kiyā jaise
naciketā kī parīkṣā ke artha mṛtyubhagavān ne ātmavidyā dene meṃ
apanī asamarthatā sūcita kara anya varadāna māṃgane kī ājñā
kiyā | "deveratrāpi vicikitsitaṃ purā nahi suvijñeyamaṇureṣa dharma
anyaṃ varaṃ naciketo vṛṇīṣva" tadvat ki he mahāmune ! ina jñāna
vairāgya putroṃ ko joki "prāṇātpriyo" prāṇa se bhī adhika
pyāre haiṃ tinake dene meṃ maiṃ samartha nahīṃ, inase vyatirikta dhana gau
senā suvarṇa grāma ratha hastī aśvaratnādi athavā strī ādi mujha
sameta jo āpako abhīṣṭa hoya aru jisako āpa śreṣṭha jāno
soī padārtha māṃgalevo, eka jñāna vairāgyarūpa rāma lakṣmaṇa mata māṃgo |
4 || he saumya ! isa prakāra jaba ācāryarūpa daśaratha ne jijñāsu-
rūpa viśvāmitra se kahā taba dṛढ़jijñāsāvān jijñāsurūpa viśvā-
mitra sainya dravyādi sthānāpanna anya varadāna na aṃgīkara karake
kahā ki he mahārāja ! yaha jo āpa jñāna vairāgya se vyatirikta
dhana gau ratha aśva senā ādi vibhūti sāmagrī mujhako dete ho
tinase hamārā kārya na hogā yaha sarva una ukta asuroṃvat vighna-
kārī haiṃ, etadartha āpakī vibhūti sāmagrī āpako hī rahe, aru
sākṣāt jñāna vairāgyarūpa rāma lakṣmaṇa hī mujhako abhīṣṭa haiṃ aru
yahī sarvasoṃ śreṣṭha haiṃ yahī mujhako dījiye jaise naciketā aie-
śvaryyādikoṃ ke lobha meṃ na āpake mṛtyubhagavān se kahatā bhayā
ki he bhagavan ! jo yaha āpa isaloka paraloka ke rājya putra
dārādi sukha bhogya sāmagrī mujhako dete hau so sarva hī nāśavān
pariṇāmī anitya haiṃ tāte yaha sarva hamāre kāma ke nahīṃ etadartha
ātmavijñāna hī mujhako dījiye "nānyantasmānnaciketā vṛṇīte"
"varastu me varaṇīyaḥ sa eva" tadvat taba ācāryyarūpa rājā daśa-
ratha "tasmainupasannāya samyak praśāṃta cittāya śamānvitāya"
"pravadet" isa śrutivākyarūpa bhagavān vaśiṣṭha kī ājñā-
nusāra jijñāsurūpa viśvāmitra kī samyak jñāna vairāgyarūpa rāma