Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0056
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५० रामायण अध्यात्मविचार ।
ॐ परमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे जनकपुरयात्राअहल्या-
तारणं नाम अष्टमं प्रकरणं प्रारभ्यते ।
१ ॥ श्रीगुरुरुवाच । हे सौम्य ! इस विश्वामित्र के यज्ञरक्षण
की लीला के प्रसंग से जिस प्रकार आचार्य के गृह जाय याचन ।
करने से प्रथम आचार्य्य लोभादि देखाय जिज्ञासु की आत्मज्ञान-
विषयक दृढ़ जिज्ञासा देख ब्रह्मविद्या देता है, तब तिसके दृढ़
मनन अध्यास करने से निर्विशेष आत्मानन्द की प्राप्ति अरु
क्षत्रिय राजाओं से ब्राह्मणों को ब्रह्मविद्या प्राप्त भई है, सो सूचित
किया । अब आचार्यरूप भगवान् विश्वामित्र ने, जनक समान
परमोत्तम 'जिज्ञासु' जोकि यज्ञादिक सर्व शुभ कर्म करके शुद्ध
अरु सर्व वेदोक्त उपासना के ज्ञानसम्पन्न सर्वोत्तम त्रिमात्रिक
प्रणव की उपासना को, प्रणव के लक्ष्य अमात्रिक परमात्मा की
प्राप्ति में सर्वोत्तम आलम्बन जान उपासना करनेवाला जिज्ञासु
तिसको सम्यक् आत्मज्ञान का सर्वोत्तम अधिकारी जान के
तिसपर परम कृपा को प्रकट करते परमदयालु ब्रह्मवेत्ता आचार्य
उक्त जिज्ञासु के स्थान पर प्राप्त होय आत्मज्ञानोपदेश द्वारा
त्रिमात्रिक प्रणव की प्रतीकोपासना को सहित मात्रा के अमात्रिक
अधिष्ठान बिषे, रज्जु में सर्प के बाधवत्; बाध करके निर्विशेष
साक्षी स्वयंज्योति तूर्य आत्माबिेषे उसकी ब्रह्मविषयिणी प्रज्ञावृत्ति
को "अयमात्मा ब्रह्म'' कहिके अर्पण करावे है, पुनः तिसका
दृढ़ अध्यास कराय तूर्यातीत भाव को प्राप्त कराया है, [ जैसे
ब्रह्मवेत्ता आचार्य भगवान् याज्ञवल्क्यजी ने विदेहदेश के राजा
जनक को सर्व कर्म उपासना से हटाय उसकी प्रज्ञा को निर्वि-
शेष स्वयंज्योति आत्मा बिषे अर्पित कराया तैसे ] तिस अन्तरंग
उपदेश को बाह्य जो महाराज रामजी ने राजा जनक के धनुषभंग
सीतापाणिग्रहणरूपअपनी लीला द्वारा, लक्ष्य कराया है तिसको

50 rāmāyaṇa adhyātmavicāra |
ॐ paramātmane namaḥ |
atha rāmāyaṇaadhyātmagocare janakapurayātrāahalyā-
tāraṇaṃ nāma aṣṭamaṃ prakaraṇaṃ prārabhyate |
1 || śrīgururuvāca | he saumya ! isa viśvāmitra ke yajñarakṣaṇa
kī līlā ke prasaṃga se jisa prakāra ācārya ke gṛha jāya yācana |
karane se prathama ācāryya lobhādi dekhāya jijñāsu kī ātmajñāna-
viṣayaka dṛढ़ jijñāsā dekha brahmavidyā detā hai, taba tisake dṛढ़
manana adhyāsa karane se nirviśeṣa ātmānanda kī prāpti aru
kṣatriya rājāoṃ se brāhmaṇoṃ ko brahmavidyā prāpta bhaī hai, so sūcita
kiyā | aba ācāryarūpa bhagavān viśvāmitra ne, janaka samāna
paramottama 'jijñāsu' joki yajñādika sarva śubha karma karake śuddha
aru sarva vedokta upāsanā ke jñānasampanna sarvottama trimātrika
praṇava kī upāsanā ko, praṇava ke lakṣya amātrika paramātmā kī
prāpti meṃ sarvottama ālambana jāna upāsanā karanevālā jijñāsu
tisako samyak ātmajñāna kā sarvottama adhikārī jāna ke
tisapara parama kṛpā ko prakaṭa karate paramadayālu brahmavettā ācārya
ukta jijñāsu ke sthāna para prāpta hoya ātmajñānopadeśa dvārā
trimātrika praṇava kī pratīkopāsanā ko sahita mātrā ke amātrika
adhiṣṭhāna biṣe, rajju meṃ sarpa ke bādhavat; bādha karake nirviśeṣa
sākṣī svayaṃjyoti tūrya ātmābieṣe usakī brahmaviṣayiṇī prajñāvṛtti
ko "ayamātmā brahma'' kahike arpaṇa karāve hai, punaḥ tisakā
dṛढ़ adhyāsa karāya tūryātīta bhāva ko prāpta karāyā hai, [ jaise
brahmavettā ācārya bhagavān yājñavalkyajī ne videhadeśa ke rājā
janaka ko sarva karma upāsanā se haṭāya usakī prajñā ko nirvi-
śeṣa svayaṃjyoti ātmā biṣe arpita karāyā taise ] tisa antaraṃga
upadeśa ko bāhya jo mahārāja rāmajī ne rājā janaka ke dhanuṣabhaṃga
sītāpāṇigrahaṇarūpaapanī līlā dvārā, lakṣya karāyā hai tisako
 
Annotationen