बालकाण्ड । ४९
३ ।। हे सौम्य ! उक्त प्रकार साक्षी ज्ञानरूप स्वयंप्रकाश
विज्ञानघन रामजी ने जिज्ञासुरूप विश्वामित्र के निर्विकल्प स-
माधिरूप यज्ञ विध्नकर्त्ता लयविक्षेपरूप सुबाहु मारीच असुरों
का नाश किया तदनन्तर उन असुरों की कषाय रसास्वादादि-
रूप सेना तिसको वशीकार लक्षणवान् असाधारण वैराग्य
लक्ष्मण महाराज ने अपने यतमान व्यतिरेक एकेन्द्रिय आदि-
पादरूप बाणों करके नाश कर दिया ।
४ ।। हे सौम्य ! इस प्रकार सम्यक् ज्ञान वैराग्यरूप महाराज
राम लक्ष्मण ने कि जिनको जिज्ञासुरूप विश्वामित्र अपने
निर्विकल्प समाधिरूप यज्ञ की असुरों से रक्षा के अर्थ आचार्य-
रूप महाराज दशरथ से याचना करके ल्याया है, समाधिरूप
यज्ञ में विध्नकर्ता लय विक्षेपरूप सुबाहु मारीच को ससैन्प नाश
करके जिज्ञासु का निर्विकल्प समाधिरूप यज्ञ को निर्विघ्न समाप्त
कराया तब जिज्ञासुरूप विश्वामित्र अपने निर्विकल्प समाधिरूप
यज्ञ की निर्विध्न मूर्त्तिद्वारा अपने अभीष्ट साक्षात् आत्मानुभव
निश्चल स्थितिरूप फल को पाय सब ओर से निर्भय होय अनिर्वाच्य
ब्रह्मानंद सुख को प्राप्त होय । "नहि ज्ञानेन सदृशंपवित्रमिहविद्यते"
इत्यादि वाक्यप्रमाण सम्यक् ज्ञानरूप भगवान् रामजी की
अत्यंत हर्ष से स्तुति करता भया, तदनन्तर अपने हृदयकमलरूप
आश्रम में परम प्रकाश सर्वोत्तम शोभनीय आनन्दराशि परम
पुरुषार्थ ज्ञान वैराग्यरूप राम लक्ष्मण को विश्राम कराय तिनके
ब्रह्मानन्द सुखरूप मुखारविन्द "सोऽहमस्मि" भाव से अवलोकन
करत सन्ते मोक्षामृत रस करके पूर्ण अपने स्वस्वरूपाश्रम में
विश्राम करता भया ।
इति रामायण अध्यात्मगोचरे विश्वामित्रयज्ञरक्षन्नाम
सप्तमं प्रकरणम् ।
हरिः ॐ तत्सत् ।
७
bālakāṇḍa | 49
3 || he saumya ! ukta prakāra sākṣī jñānarūpa svayaṃprakāśa
vijñānaghana rāmajī ne jijñāsurūpa viśvāmitra ke nirvikalpa sa-
mādhirūpa yajña vidhnakarttā layavikṣeparūpa subāhu mārīca asuroṃ
kā nāśa kiyā tadanantara una asuroṃ kī kaṣāya rasāsvādādi-
rūpa senā tisako vaśīkāra lakṣaṇavān asādhāraṇa vairāgya
lakṣmaṇa mahārāja ne apane yatamāna vyatireka ekendriya ādi-
pādarūpa bāṇoṃ karake nāśa kara diyā |
4 || he saumya ! isa prakāra samyak jñāna vairāgyarūpa mahārāja
rāma lakṣmaṇa ne ki jinako jijñāsurūpa viśvāmitra apane
nirvikalpa samādhirūpa yajña kī asuroṃ se rakṣā ke artha ācārya-
rūpa mahārāja daśaratha se yācanā karake lyāyā hai, samādhirūpa
yajña meṃ vidhnakartā laya vikṣeparūpa subāhu mārīca ko sasainpa nāśa
karake jijñāsu kā nirvikalpa samādhirūpa yajña ko nirvighna samāpta
karāyā taba jijñāsurūpa viśvāmitra apane nirvikalpa samādhirūpa
yajña kī nirvidhna mūrttidvārā apane abhīṣṭa sākṣāt ātmānubhava
niścala sthitirūpa phala ko pāya saba ora se nirbhaya hoya anirvācya
brahmānaṃda sukha ko prāpta hoya | "nahi jñānena sadṛśaṃpavitramihavidyate"
ityādi vākyapramāṇa samyak jñānarūpa bhagavān rāmajī kī
atyaṃta harṣa se stuti karatā bhayā, tadanantara apane hṛdayakamalarūpa
āśrama meṃ parama prakāśa sarvottama śobhanīya ānandarāśi parama
puruṣārtha jñāna vairāgyarūpa rāma lakṣmaṇa ko viśrāma karāya tinake
brahmānanda sukharūpa mukhāravinda "so 'hamasmi" bhāva se avalokana
karata sante mokṣāmṛta rasa karake pūrṇa apane svasvarūpāśrama meṃ
viśrāma karatā bhayā |
iti rāmāyaṇa adhyātmagocare viśvāmitrayajñarakṣannāma
saptamaṃ prakaraṇam |
hariḥ ॐ tatsat |
7
३ ।। हे सौम्य ! उक्त प्रकार साक्षी ज्ञानरूप स्वयंप्रकाश
विज्ञानघन रामजी ने जिज्ञासुरूप विश्वामित्र के निर्विकल्प स-
माधिरूप यज्ञ विध्नकर्त्ता लयविक्षेपरूप सुबाहु मारीच असुरों
का नाश किया तदनन्तर उन असुरों की कषाय रसास्वादादि-
रूप सेना तिसको वशीकार लक्षणवान् असाधारण वैराग्य
लक्ष्मण महाराज ने अपने यतमान व्यतिरेक एकेन्द्रिय आदि-
पादरूप बाणों करके नाश कर दिया ।
४ ।। हे सौम्य ! इस प्रकार सम्यक् ज्ञान वैराग्यरूप महाराज
राम लक्ष्मण ने कि जिनको जिज्ञासुरूप विश्वामित्र अपने
निर्विकल्प समाधिरूप यज्ञ की असुरों से रक्षा के अर्थ आचार्य-
रूप महाराज दशरथ से याचना करके ल्याया है, समाधिरूप
यज्ञ में विध्नकर्ता लय विक्षेपरूप सुबाहु मारीच को ससैन्प नाश
करके जिज्ञासु का निर्विकल्प समाधिरूप यज्ञ को निर्विघ्न समाप्त
कराया तब जिज्ञासुरूप विश्वामित्र अपने निर्विकल्प समाधिरूप
यज्ञ की निर्विध्न मूर्त्तिद्वारा अपने अभीष्ट साक्षात् आत्मानुभव
निश्चल स्थितिरूप फल को पाय सब ओर से निर्भय होय अनिर्वाच्य
ब्रह्मानंद सुख को प्राप्त होय । "नहि ज्ञानेन सदृशंपवित्रमिहविद्यते"
इत्यादि वाक्यप्रमाण सम्यक् ज्ञानरूप भगवान् रामजी की
अत्यंत हर्ष से स्तुति करता भया, तदनन्तर अपने हृदयकमलरूप
आश्रम में परम प्रकाश सर्वोत्तम शोभनीय आनन्दराशि परम
पुरुषार्थ ज्ञान वैराग्यरूप राम लक्ष्मण को विश्राम कराय तिनके
ब्रह्मानन्द सुखरूप मुखारविन्द "सोऽहमस्मि" भाव से अवलोकन
करत सन्ते मोक्षामृत रस करके पूर्ण अपने स्वस्वरूपाश्रम में
विश्राम करता भया ।
इति रामायण अध्यात्मगोचरे विश्वामित्रयज्ञरक्षन्नाम
सप्तमं प्रकरणम् ।
हरिः ॐ तत्सत् ।
७
bālakāṇḍa | 49
3 || he saumya ! ukta prakāra sākṣī jñānarūpa svayaṃprakāśa
vijñānaghana rāmajī ne jijñāsurūpa viśvāmitra ke nirvikalpa sa-
mādhirūpa yajña vidhnakarttā layavikṣeparūpa subāhu mārīca asuroṃ
kā nāśa kiyā tadanantara una asuroṃ kī kaṣāya rasāsvādādi-
rūpa senā tisako vaśīkāra lakṣaṇavān asādhāraṇa vairāgya
lakṣmaṇa mahārāja ne apane yatamāna vyatireka ekendriya ādi-
pādarūpa bāṇoṃ karake nāśa kara diyā |
4 || he saumya ! isa prakāra samyak jñāna vairāgyarūpa mahārāja
rāma lakṣmaṇa ne ki jinako jijñāsurūpa viśvāmitra apane
nirvikalpa samādhirūpa yajña kī asuroṃ se rakṣā ke artha ācārya-
rūpa mahārāja daśaratha se yācanā karake lyāyā hai, samādhirūpa
yajña meṃ vidhnakartā laya vikṣeparūpa subāhu mārīca ko sasainpa nāśa
karake jijñāsu kā nirvikalpa samādhirūpa yajña ko nirvighna samāpta
karāyā taba jijñāsurūpa viśvāmitra apane nirvikalpa samādhirūpa
yajña kī nirvidhna mūrttidvārā apane abhīṣṭa sākṣāt ātmānubhava
niścala sthitirūpa phala ko pāya saba ora se nirbhaya hoya anirvācya
brahmānaṃda sukha ko prāpta hoya | "nahi jñānena sadṛśaṃpavitramihavidyate"
ityādi vākyapramāṇa samyak jñānarūpa bhagavān rāmajī kī
atyaṃta harṣa se stuti karatā bhayā, tadanantara apane hṛdayakamalarūpa
āśrama meṃ parama prakāśa sarvottama śobhanīya ānandarāśi parama
puruṣārtha jñāna vairāgyarūpa rāma lakṣmaṇa ko viśrāma karāya tinake
brahmānanda sukharūpa mukhāravinda "so 'hamasmi" bhāva se avalokana
karata sante mokṣāmṛta rasa karake pūrṇa apane svasvarūpāśrama meṃ
viśrāma karatā bhayā |
iti rāmāyaṇa adhyātmagocare viśvāmitrayajñarakṣannāma
saptamaṃ prakaraṇam |
hariḥ ॐ tatsat |
7