Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0214
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
विज्ञापन
इस रामायण अध्यात्मविचार के बालकांड में ज्ञानस्वरूप
रामजी को अरु आचार्यरूप विश्वामित्र को अनेक विशेषणों से
अनेक प्रकार यथायोग्य स्थान में वर्णन किया है, सो उनकी
गुणरूप विशेषता के आश्रय किया है [जैसे बाल तरुणादि अ-
वस्था साथ रामजी को भी बाल तरुणादि भाव से अरु शांत क्रुद्ध
आदिक अंतःकरण के धर्मयुक्त होने से शांत क्रुद्धादि भाव से
प्रतिपादन किया है तहां रामजी एक ही हैं] तैसे ज्ञानस्वरूप
रामजी को भी जानना । अरु [जैसे एक ही पुरुष अपने गुणों
की विशेषता से स्थान विशेष पाय के पाठक पाचक आदिक
विशेषणों से कहा जाता है] तैसे ही आचार्यरूप विश्वामित्र को
भी जानना । अरु शत्रुघ्नजी को अरु परशुरामजी को योगरूप से
वर्णन किया है तहां राजयोगरूप शत्रुघ्न अरु हठयोगरूप परशु-
राम को जानना । इस प्रकार जो वस्तु कई प्रकार से कही गई
होय तिसको 'सामान्य, विशेष, साधारण, असाधारण, सोपाधि,
निरुपाधि, आदिक भाव से' यथायोग्य स्थान में अंगीकार करना ।
अरु भूल चूक सुधार लेना । इति विनय ।
ॐ भद्रङ्कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः स्थिरै-
रंगैस्तुष्टवांस्तनुभिः व्यशेम देवहितं यदायुः । स्वस्तिन इंद्रो
वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः
स्वस्तिनो बृहस्पतिर्दधातु । ॐ शांतिः, शांतिः, शांतिः ।।
हरिः ॐ तत्सद् ब्रह्मार्पणं अस्तु ।
ग्रंथ कर्ता

vijñāpana
isa rāmāyaṇa adhyātmavicāra ke bālakāṃḍa meṃ jñānasvarūpa
rāmajī ko aru ācāryarūpa viśvāmitra ko aneka viśeṣaṇoṃ se
aneka prakāra yathāyogya sthāna meṃ varṇana kiyā hai, so unakī
guṇarūpa viśeṣatā ke āśraya kiyā hai [jaise bāla taruṇādi a-
vasthā sātha rāmajī ko bhī bāla taruṇādi bhāva se aru śāṃta kruddha
ādika aṃtaḥkaraṇa ke dharmayukta hone se śāṃta kruddhādi bhāva se
pratipādana kiyā hai tahāṃ rāmajī eka hī haiṃ] taise jñānasvarūpa
rāmajī ko bhī jānanā | aru [jaise eka hī puruṣa apane guṇoṃ
kī viśeṣatā se sthāna viśeṣa pāya ke pāṭhaka pācaka ādika
viśeṣaṇoṃ se kahā jātā hai] taise hī ācāryarūpa viśvāmitra ko
bhī jānanā | aru śatrughnajī ko aru paraśurāmajī ko yogarūpa se
varṇana kiyā hai tahāṃ rājayogarūpa śatrughna aru haṭhayogarūpa paraśu-
rāma ko jānanā | isa prakāra jo vastu kaī prakāra se kahī gaī
hoya tisako 'sāmānya, viśeṣa, sādhāraṇa, asādhāraṇa, sopādhi,
nirupādhi, ādika bhāva se' yathāyogya sthāna meṃ aṃgīkāra karanā |
aru bhūla cūka sudhāra lenā | iti vinaya |
ॐ bhadraṅkarṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ sthirai-
raṃgaistuṣṭavāṃstanubhiḥ vyaśema devahitaṃ yadāyuḥ | svastina iṃdro
vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ svastinastārkṣyo 'riṣṭanemiḥ
svastino bṛhaspatirdadhātu | ॐ śāṃtiḥ, śāṃtiḥ, śāṃtiḥ ||
hariḥ ॐ tatsad brahmārpaṇaṃ astu |
graṃtha kartā
 
Annotationen