Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0076
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
७० रामायण अध्यात्मविचार ।
चन्द्रमा तिसको तिरस्कार करते अनिच्छित बेगारी के कार्यवत्
क्रियाकर गुरुस्मरणादि आचार्य्य सेवाकर आचार्य्य के अन्त-
राश्रम के अपूर्ण स्थान बिषे सर्व वाह्यवृत्ति समेट अन्तरकार्य से
उपराम होय सहित वैराग्य रूप भ्राता के निर्विकल्प समाधि
शयन को करते हुये ।
इति रामायण अध्यात्मगोचरे पुष्पवाटिकावर्णनं
नाम दशमप्रकरणं समाप्तम् ।
हरिः ॐ तत्सत् ।
ॐ परमात्मने नमः ।
अथ रामायण अध्यात्मगोचरे धनुषयज्ञलीलावर्णनं
नाम एकादश प्रकरणं प्रारभ्यते ।
१ ।। श्रीगुरुरुवाच । हे सौम्य ! उक्त प्रकार श्रीरामचन्द्र पर-
मात्मा ने अपने अवतार शरीर करके लोकोपदेशार्थ जो जो चरित्र
किये हैं तिनमें जनकपुर की पुष्पवाटिका अरु चन्द्र दर्शन की
लीला द्वारा जिस प्रकार श्रोत्रिय जिज्ञासु की ब्रह्मविषयिणी प्रज्ञा-
वृत्ति को सामान्य अन्तःकरणरूपा भूमि में विहित कामुकादि
कर्म के संचित संस्काररूपी पुष्पवाटिका में शब्द अनुमानादि प्र-
माणों करके रामशब्द के लक्ष्य परमात्माके अस्तित्व विषय में दृढ़
निश्चयरूप दर्शन होता है, सो अरु तिसकी साक्षात्कार रूप प्राप्ति
के अर्थ भक्तिरूप भवन में उमा नाम्नी ब्रह्मविद्या का आश्रयरूप
आराधन करती है सो, अरु विचारवान् गृहस्थ मुमुक्षु की ब्रह्म-
विषयिणी प्रज्ञा को शाब्दी प्रमाण से जब प्रथम आत्मा का अ-
स्तित्व निश्चय रूप परोक्षज्ञान होता है तब कर्तृत्व सम्बन्धी मनो-
बृत्ति शान्त होती है सो जब पूर्वाध्यास के वश पूर्व दिशा में

70 rāmāyaṇa adhyātmavicāra |
candramā tisako tiraskāra karate anicchita begārī ke kāryavat
kriyākara gurusmaraṇādi ācāryya sevākara ācāryya ke anta-
rāśrama ke apūrṇa sthāna biṣe sarva vāhyavṛtti sameṭa antarakārya se
uparāma hoya sahita vairāgya rūpa bhrātā ke nirvikalpa samādhi
śayana ko karate huye |
iti rāmāyaṇa adhyātmagocare puṣpavāṭikāvarṇanaṃ
nāma daśamaprakaraṇaṃ samāptam |
hariḥ ॐ tatsat |
ॐ paramātmane namaḥ |
atha rāmāyaṇa adhyātmagocare dhanuṣayajñalīlāvarṇanaṃ
nāma ekādaśa prakaraṇaṃ prārabhyate |
1 || śrīgururuvāca | he saumya ! ukta prakāra śrīrāmacandra para-
mātmā ne apane avatāra śarīra karake lokopadeśārtha jo jo caritra
kiye haiṃ tinameṃ janakapura kī puṣpavāṭikā aru candra darśana kī
līlā dvārā jisa prakāra śrotriya jijñāsu kī brahmaviṣayiṇī prajñā-
vṛtti ko sāmānya antaḥkaraṇarūpā bhūmi meṃ vihita kāmukādi
karma ke saṃcita saṃskārarūpī puṣpavāṭikā meṃ śabda anumānādi pra-
māṇoṃ karake rāmaśabda ke lakṣya paramātmāke astitva viṣaya meṃ dṛढ़
niścayarūpa darśana hotā hai, so aru tisakī sākṣātkāra rūpa prāpti
ke artha bhaktirūpa bhavana meṃ umā nāmnī brahmavidyā kā āśrayarūpa
ārādhana karatī hai so, aru vicāravān gṛhastha mumukṣu kī brahma-
viṣayiṇī prajñā ko śābdī pramāṇa se jaba prathama ātmā kā a-
stitva niścaya rūpa parokṣajñāna hotā hai taba kartṛtva sambandhī mano-
bṛtti śānta hotī hai so jaba pūrvādhyāsa ke vaśa pūrva diśā meṃ
 
Annotationen