Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0035
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । २९
ॐ श्रीपरमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे ब्रह्मादिकृतपरमात्मस्तुति-
वर्णनं नाम तृतीयप्रकरणं प्रारभ्यते ।
१ । हे सौम्य ! अहंलक्षणात्मक मू्लाऽज्ञानरूप रावण के आ-
सुरीसम्पदारूप सपरिवार के भय करके भाराक्रान्त अत्यंत
पीड़ित अंतःकरण की धर्म्मधारणा लक्षणात्मकधारणा वृत्तिरूपा
पृथिवी सो अपने बिषे मुमुक्षुतारूपी गऊ का स्वरूप धारण कर
प्रथम अमानित्वादि दैवी सम्पदा शुभ गुणरूप देवताओं को
प्राप्त होय विनय करती भई हे धर्मात्मन् समर्थ उक्तदेवताओ ! तुम
में से एक किंवा सर्व मिलके इस अहंलक्षणात्मक मूलाज्ञान-
रूप रावण से मेरी रक्षा करो इस प्रकार मुमुक्षुतारूप धारण
किये धर्मधारणा वृत्तिरूपा पृथ्वी ने कहा तब उन उक्त देवताओं ने
कहा कि हे देवि ! जिस करके तू दुःखी है तिसही करके वश
किये गये हम सर्व ही दुःखी हैं, एतदर्थ इस अपने वश करता
से रक्षा करने में हम कोई भी समर्थ नहीं । परन्तु अपने सर्व
मिलके जो अपने सर्वके ज्येष्ठ श्रेष्ठ पितामह श्रोत्रिय ब्रह्मनिष्ठ
आचार्यरूप ब्रह्मा हैं किसके समीप चलो वो परमदयालु अपने
ऊपर दया कर इस महान् क्लेशनिवृत्ति का उपाय कहेंगे ।
२ ।। हे सौम्य ! इस प्रकार दैवी सम्पदा सद्धर्मरूप देवताओं
ने उस उक्त गऊरूपा पृथिवी सों कहके उसको अग्रसर कर
बाह्य श्रोत्रिय ब्रह्मनिष्ठ आचार्यरूप ब्रह्मा के समीप जाय प्रणाम
कर हाथ जोड़ सम्मुख खड़ी हो मुमुक्षुतारूपी गऊ विनय करती
भई । "अहंप्रन्नोऽस्मि पदाम्बुजं प्रभो" । हे भगवन् ! मैं आापके
चरणकमलों की शरण आय प्राप्त भयी हौं ताते हे प्रभो !
"यथाऽञ्जसाऽज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुसाधि
माम्" । जिसप्रकार इस अहंलक्षणात्मक मूलाऽज्ञानरूप रावण
अरु तिसके किये नाना प्रकार के जन्म मरणादिरूप क्लेश तिन

bālakāṇḍa | 29
ॐ śrīparamātmane namaḥ |
atha rāmāyaṇaadhyātmagocare brahmādikṛtaparamātmastuti-
varṇanaṃ nāma tṛtīyaprakaraṇaṃ prārabhyate |
1 | he saumya ! ahaṃlakṣaṇātmaka mūlā 'jñānarūpa rāvaṇa ke ā-
surīsampadārūpa saparivāra ke bhaya karake bhārākrānta atyaṃta
pīड़ita aṃtaḥkaraṇa kī dharmmadhāraṇā lakṣaṇātmakadhāraṇā vṛttirūpā
pṛthivī so apane biṣe mumukṣutārūpī gaū kā svarūpa dhāraṇa kara
prathama amānitvādi daivī sampadā śubha guṇarūpa devatāoṃ ko
prāpta hoya vinaya karatī bhaī he dharmātman samartha uktadevatāo ! tuma
meṃ se eka kiṃvā sarva milake isa ahaṃlakṣaṇātmaka mūlājñāna-
rūpa rāvaṇa se merī rakṣā karo isa prakāra mumukṣutārūpa dhāraṇa
kiye dharmadhāraṇā vṛttirūpā pṛthvī ne kahā taba una ukta devatāoṃ ne
kahā ki he devi ! jisa karake tū duḥkhī hai tisahī karake vaśa
kiye gaye hama sarva hī duḥkhī haiṃ, etadartha isa apane vaśa karatā
se rakṣā karane meṃ hama koī bhī samartha nahīṃ | parantu apane sarva
milake jo apane sarvake jyeṣṭha śreṣṭha pitāmaha śrotriya brahmaniṣṭha
ācāryarūpa brahmā haiṃ kisake samīpa calo vo paramadayālu apane
ūpara dayā kara isa mahān kleśanivṛtti kā upāya kaheṃge |
2 || he saumya ! isa prakāra daivī sampadā saddharmarūpa devatāoṃ
ne usa ukta gaūrūpā pṛthivī soṃ kahake usako agrasara kara
bāhya śrotriya brahmaniṣṭha ācāryarūpa brahmā ke samīpa jāya praṇāma
kara hātha joड़ sammukha khaड़ī ho mumukṣutārūpī gaū vinaya karatī
bhaī | "ahaṃpranno 'smi padāmbujaṃ prabho" | he bhagavan ! maiṃ āāpake
caraṇakamaloṃ kī śaraṇa āya prāpta bhayī hauṃ tāte he prabho !
"yathā 'ñjasā 'jñānamapāravāridhiṃ sukhaṃ tariṣyāmi tathānusādhi
mām" | jisaprakāra isa ahaṃlakṣaṇātmaka mūlā 'jñānarūpa rāvaṇa
aru tisake kiye nānā prakāra ke janma maraṇādirūpa kleśa tina
 
Annotationen