Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
२८ रामायण अध्यात्मविचार ।
५ । हे सौम्य ! ब्रह्मा से आदिले तृणपर्यंत यावत् स्थावर जंगम
जीव हैं तावत् सर्व इस अहंलक्षणात्मक मूलाऽज्ञानरूप रावण
के वश हैं सिवाय एकसम्यक् आत्मनिष्ठ के, अरु सो आत्मानिष्ठ
भी व्यवहारदशा शरीरयात्रा के समय, उसके वश न होतसंते
भी वश भये सरीखे भासते हैं, ताते सर्व ही उक्त रावण के वश
हैं । और विशेष क्या कहिये जिसको कि वाल्मीकादि महर्षियों
ने अपने काव्य ग्रंथ में जगत् विजयी दशानन सर्वको रोलावने-
वाला रावण वर्णन किया है, सो रावण भी तो उक्त रावण के
वश भया है, ऐसा जीव जगत् में कोई नहीं जो इस रावण
के वश नहीं । ताते त्रैलोक्य को अपने वशकर्ता जगत्विजयी
सर्व महारावणों का अतिरावण यही है, इस ही ने सर्वको वश
किया है, यही सर्व को गर्भ स्थानरूप कारागार में डाल के
रोलानेवाला रावण है, इससे इतर रावण कोई नहीं ।
इति रामायणअध्यात्मगोचरे सलंकारावणप्रतिपादनंनाम
द्वितीयप्रकरणं समाप्तम् ।

28 rāmāyaṇa adhyātmavicāra |
5 | he saumya ! brahmā se ādile tṛṇaparyaṃta yāvat sthāvara jaṃgama
jīva haiṃ tāvat sarva isa ahaṃlakṣaṇātmaka mūlā 'jñānarūpa rāvaṇa
ke vaśa haiṃ sivāya ekasamyak ātmaniṣṭha ke, aru so ātmāniṣṭha
bhī vyavahāradaśā śarīrayātrā ke samaya, usake vaśa na hotasaṃte
bhī vaśa bhaye sarīkhe bhāsate haiṃ, tāte sarva hī ukta rāvaṇa ke vaśa
haiṃ | aura viśeṣa kyā kahiye jisako ki vālmīkādi maharṣiyoṃ
ne apane kāvya graṃtha meṃ jagat vijayī daśānana sarvako rolāvane-
vālā rāvaṇa varṇana kiyā hai, so rāvaṇa bhī to ukta rāvaṇa ke
vaśa bhayā hai, aisā jīva jagat meṃ koī nahīṃ jo isa rāvaṇa
ke vaśa nahīṃ | tāte trailokya ko apane vaśakartā jagatvijayī
sarva mahārāvaṇoṃ kā atirāvaṇa yahī hai, isa hī ne sarvako vaśa
kiyā hai, yahī sarva ko garbha sthānarūpa kārāgāra meṃ ḍāla ke
rolānevālā rāvaṇa hai, isase itara rāvaṇa koī nahīṃ |
iti rāmāyaṇaadhyātmagocare salaṃkārāvaṇapratipādanaṃnāma
dvitīyaprakaraṇaṃ samāptam |
 
Annotationen