Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
बालकाण्ड । २७
जीतना होता है अन्य किसी प्रकार भी इसका पराजय होता
नहीं, अरु इसके जय किये विना पराशान्ति सुख मिलता नहीं,
सोई श्रीकृष्ण भगवान् ने भी अर्जुन से कहा है । "जहि
शत्रुं महाबाहो कामरूपं दुरासदम्" । कि हे बड़ी भुजावाले !
(अर्जुन) इस दुरासद कामरूप शत्रु को जय करो । ताते उक्त
रावण का सर्व से ज्येष्ठ पुत्र कामरूप इन्द्रजीत है । अरु उक्त
रावण का मत्सरतारूप अतिकाय नामा दूसरा पुत्र है, अरु लोभ
महोदर है, इसका उदर संतोष विना और किसी प्रकार भी
भरता नहीं अरु क्रोध देवान्तक है, कपट नरान्तक है, दंभ
अकंपन है, द्वेष त्रिशिरा है, पारुष्य दुर्मुख है, अरु मान मद
यह दोनों मोहरूप कुंभकरण के अति पराक्रमी कुंभ निकुंभ
नामा पुत्र हैं । अरु प्रीति किंवा रुचि किंवा रति कामरूप इन्द्रजीत
की सुलोचना नाम्नी स्त्री है, अरु अभिलाषा तृष्णा कामना
असन्तुष्टता इच्छा निंदा असूया अशांति अशुचिता अविचारिता
अनाचारता अशु भता आदि यह सर्व असुरपत्नी हैं । अरु शांति
किंवा मुदिता विवेकरूप विभीषण की सुन्दर स्त्री है ।
४ ।। हे सौम्य ! उक्त प्रकार अहंक्षणात्मक मूलाऽज्ञानरूप
रावण आसुरी संपदा के लक्षणरूप अपने पुत्र मंत्री परिवार-
सहित शराररूपी लंका में राज्य करता भया, तिस रावण के
राज्यमें सत्यपरा धर्म जो । "आत्मावारे द्रष्टव्यो श्रोतव्यो मन्तव्योः
आदि" । आत्मा का श्रवण मननादिरूप कर्तव्य तिसका अभाव
होता है, अरु अनात्मदेहाभिमान से कर्तव्य जे कर्मरूप धर्म ।
"देहाभिमानादपि वर्त्तते क्रिया" । तिस ही की वृद्धि होती है ।
अरु विषय भागादिकों के नाना संकल्प अरु कामनारूपी तस्कर
तस्करी सो अविद्यारूपा अंधेरी रात्रि में अन्तःकरणरूप अन्तःपुर
में प्रवेश कर पुरण्य विवेकादिरूप धन के हरणकर्त्ता अधिकाधिक
होते हैं । अरु तिनकी अधिकता होने से दैवीसंपदारूप देव, ऋषि
आदि क्लेशित होय सर्व अंतर्द्धाने होजाते हैं ।

bālakāṇḍa | 27
jītanā hotā hai anya kisī prakāra bhī isakā parājaya hotā
nahīṃ, aru isake jaya kiye vinā parāśānti sukha milatā nahīṃ,
soī śrīkṛṣṇa bhagavān ne bhī arjuna se kahā hai | "jahi
śatruṃ mahābāho kāmarūpaṃ durāsadam" | ki he baड़ī bhujāvāle !
(arjuna) isa durāsada kāmarūpa śatru ko jaya karo | tāte ukta
rāvaṇa kā sarva se jyeṣṭha putra kāmarūpa indrajīta hai | aru ukta
rāvaṇa kā matsaratārūpa atikāya nāmā dūsarā putra hai, aru lobha
mahodara hai, isakā udara saṃtoṣa vinā aura kisī prakāra bhī
bharatā nahīṃ aru krodha devāntaka hai, kapaṭa narāntaka hai, daṃbha
akaṃpana hai, dveṣa triśirā hai, pāruṣya durmukha hai, aru māna mada
yaha donoṃ moharūpa kuṃbhakaraṇa ke ati parākramī kuṃbha nikuṃbha
nāmā putra haiṃ | aru prīti kiṃvā ruci kiṃvā rati kāmarūpa indrajīta
kī sulocanā nāmnī strī hai, aru abhilāṣā tṛṣṇā kāmanā
asantuṣṭatā icchā niṃdā asūyā aśāṃti aśucitā avicāritā
anācāratā aśu bhatā ādi yaha sarva asurapatnī haiṃ | aru śāṃti
kiṃvā muditā vivekarūpa vibhīṣaṇa kī sundara strī hai |
4 || he saumya ! ukta prakāra ahaṃkṣaṇātmaka mūlā 'jñānarūpa
rāvaṇa āsurī saṃpadā ke lakṣaṇarūpa apane putra maṃtrī parivāra-
sahita śarārarūpī laṃkā meṃ rājya karatā bhayā, tisa rāvaṇa ke
rājyameṃ satyaparā dharma jo | "ātmāvāre draṣṭavyo śrotavyo mantavyoḥ
ādi" | ātmā kā śravaṇa mananādirūpa kartavya tisakā abhāva
hotā hai, aru anātmadehābhimāna se kartavya je karmarūpa dharma |
"dehābhimānādapi varttate kriyā" | tisa hī kī vṛddhi hotī hai |
aru viṣaya bhāgādikoṃ ke nānā saṃkalpa aru kāmanārūpī taskara
taskarī so avidyārūpā aṃdherī rātri meṃ antaḥkaraṇarūpa antaḥpura
meṃ praveśa kara puraṇya vivekādirūpa dhana ke haraṇakarttā adhikādhika
hote haiṃ | aru tinakī adhikatā hone se daivīsaṃpadārūpa deva, ṛṣi
ādi kleśita hoya sarva aṃtarddhāne hojāte haiṃ |
 
Annotationen