Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0053
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ४७
सम्मुख चले तब चलते २ मार्ग में पूर्वाध्यास के संस्कारवश अक-
स्मात् विपरीत भावनारूप ताडिका; अर्थात् अपने यथार्थ स्वस्व-
रूप विषयक ब्रह्मभावना तिससे विपरीत जे देहात्म भावना अरु
तिसके आश्रय कर्तृत्व भोक्तृत्वभावनारूपताड़का, सो मूलाज्ञान-
रूप अरण्यमें से अन्तःकरणरूपा पृथ्वी ऊपर प्रकट होय जिज्ञासु-
रूप विश्वामित्र के सम्मुख धावती भई तब मुमुक्षु विश्वामित्र साव-
धान होय अपने विचार ज्ञानरूपरामजी के मनन युक्तिरूप वाण
करके कि अरे अनात्मारूप असत्य देहात्म अध्यास के आश्रय
होनहार कर्तृत्व भोक्तृत्वात्मक विपरीत भावनारूप ताड़िका
अज्ञानी जीवों को भक्षण कर्त्त्री तू यहां क्यों आवती है तू तो
अपने आश्रय अरु विषय सहित अनुभवानन्द आत्मविचार बिषे
शशविषाण (खरगोश के सीग) वत् अत्यन्त असत्य है ताते
है ही नहीं । इस प्रकार जिज्ञासुरूप विश्वामित्र के हृदय चारो
विचार ज्ञानरूप रामजी अनुभव युक्तिरूप बाण करके जिज्ञासुरूप
विश्वामित्र के अन्तःकरणरूपा भूमि में प्रकट भयी जे विपरीत
भावनारूप ताड़िका तिसको नाश करते भये ।
२ ।। हे सौम्य ! उक्त प्रकार जिज्ञासुरूप विश्वामित्र के समा-
धिमार्ग में विघ्नकर्ता विपरीत भावनारूप ताड़िका तिसको
विचार ज्ञानरूप रामजी ने अपनी युक्तिरूपी बाण करके नाश
किया तब उक्त विश्वामित्र अति प्रसन्न चित्त पुनः ध्यान धार-
णादि रूप मंजिल को करते सहित अपने ज्ञानवैराग्यरूप राम
लक्ष्मण के स्वस्वरूपाश्रम को चले, तब चलते २ प्रथम अपने
परोक्षज्ञानरूप आश्रम में आय प्राप्त भये तब वहां ज्ञानवैराग्य-
रूप राम लक्ष्मण को स्थापित कर आप दैवीसम्पदारूप ब्राह्मण-
मंडली साथ मिल निर्विकल्प समाधिरूप यज्ञ का प्रारंभ करते
भये, तब तिस यज्ञ की दृढ़तारूप समाप्ति से पूर्व अज्ञानजन्य
असत्य अनात्म अध्यास के सूक्ष्म संस्काररूप आरण्य में से,
लय अरु विक्षेप यह दोनों असुर (राक्षस) अपनी आसुरी

bālakāṇḍa | 47
sammukha cale taba calate 2 mārga meṃ pūrvādhyāsa ke saṃskāravaśa aka-
smāt viparīta bhāvanārūpa tāḍikā; arthāt apane yathārtha svasva-
rūpa viṣayaka brahmabhāvanā tisase viparīta je dehātma bhāvanā aru
tisake āśraya kartṛtva bhoktṛtvabhāvanārūpatāṛakā, so mūlājñāna-
rūpa araṇyameṃ se antaḥkaraṇarūpā pṛthvī ūpara prakaṭa hoya jijñāsu-
rūpa viśvāmitra ke sammukha dhāvatī bhaī taba mumukṣu viśvāmitra sāva-
dhāna hoya apane vicāra jñānarūparāmajī ke manana yuktirūpa vāṇa
karake ki are anātmārūpa asatya dehātma adhyāsa ke āśraya
honahāra kartṛtva bhoktṛtvātmaka viparīta bhāvanārūpa tāड़ikā
ajñānī jīvoṃ ko bhakṣaṇa karttrī tū yahāṃ kyoṃ āvatī hai tū to
apane āśraya aru viṣaya sahita anubhavānanda ātmavicāra biṣe
śaśaviṣāṇa (kharagośa ke sīga) vat atyanta asatya hai tāte
hai hī nahīṃ | isa prakāra jijñāsurūpa viśvāmitra ke hṛdaya cāro
vicāra jñānarūpa rāmajī anubhava yuktirūpa bāṇa karake jijñāsurūpa
viśvāmitra ke antaḥkaraṇarūpā bhūmi meṃ prakaṭa bhayī je viparīta
bhāvanārūpa tāड़ikā tisako nāśa karate bhaye |
2 || he saumya ! ukta prakāra jijñāsurūpa viśvāmitra ke samā-
dhimārga meṃ vighnakartā viparīta bhāvanārūpa tāड़ikā tisako
vicāra jñānarūpa rāmajī ne apanī yuktirūpī bāṇa karake nāśa
kiyā taba ukta viśvāmitra ati prasanna citta punaḥ dhyāna dhāra-
ṇādi rūpa maṃjila ko karate sahita apane jñānavairāgyarūpa rāma
lakṣmaṇa ke svasvarūpāśrama ko cale, taba calate 2 prathama apane
parokṣajñānarūpa āśrama meṃ āya prāpta bhaye taba vahāṃ jñānavairāgya-
rūpa rāma lakṣmaṇa ko sthāpita kara āpa daivīsampadārūpa brāhmaṇa-
maṃḍalī sātha mila nirvikalpa samādhirūpa yajña kā prāraṃbha karate
bhaye, taba tisa yajña kī dṛढ़tārūpa samāpti se pūrva ajñānajanya
asatya anātma adhyāsa ke sūkṣma saṃskārarūpa āraṇya meṃ se,
laya aru vikṣepa yaha donoṃ asura (rākṣasa) apanī āsurī
 
Annotationen