Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३६ रामायण अध्यात्मविचार ।
अनेक सहस्र वर्ष संज्ञक कल्प व्यतीत हो गये, तथापि सम्यक्
आत्मज्ञानरूप पुत्रोत्पन्न न भया तब अत्यन्त चिन्ता को प्राप्त
हुआ अरु दोनों लोक के विषयसुख विरस लगने लगे, अर्थात्
ज्ञानरूप पुत्रविना त्रैलोक्य के विषय सुख से वैराग्यवान् होय
चिन्ता संयुक्त विचार करता हुआ, तहां यह विचारता भया कि
वेद भगवान् ने यह प्रतिज्ञा किया है कि । "आचार्य्यवान् पुरुषो
वेद" । आचार्यवान् पुरुष ज्ञान को प्राप्त होता है, एतदर्थ अपने
आचार्य के पास चलें । ऐसा निश्चयकर आचार्य्य के उपयोगी
समिध तन्दुल गोद्रव्यादिक सामग्री भेंट पूजार्थ साथ ले भगवान्
वशिष्ठवत् जे श्रोत्रिय ब्रह्मनिष्ठ आचार्य्य हैं तिनकी शरण जाय
प्रणाम पूजनकर सम्मुख बैठ हाथ जोड़ प्रार्थना करता भया, हे
भगवन् ! आप सर्वके हितकर्त्ता परमदयालु कृपासागर शरणा-
गतवत्सल साक्षात् ब्रह्मवेत्ता ब्रह्मस्वरूपहौ । हे भगवन् ! आपकी
कृपा से देवराज इन्दर की सुखभोग्य सामग्री से अधिक सुखभोग्य
सामग्री शुभ कर्मों का फल मुझको प्राप्त है, परन्तु एक सम्यक्
आत्मज्ञानरूपी पुत्र नहीं तिस विना मैं इस वृद्धावस्था में महान्
शोक को प्राप्त भया हौं । यह सर्व उत्तम मध्यम सुखभोग्य
सामग्री मुझको सुखदायी न होके महान् दुःखदायी भासती है,
अरु ज्ञानरूप पुत्र के विना सहस्रावधिकल्प व्यतीत हो गये
अद्यापि पुत्रोत्पत्ति न भयी एतदर्थ दिन दिन मेरे को शोक की
वृद्धि होती है, अरु पूर्व मैंने आप सरीखे ज्येष्ठ श्रेष्ठों से श्रवण
किया है कि । "तरति शोकमात्मविदिति" । आत्मवेत्ता ज्ञान-
वान् पुरुष शोक को तरता है । अरु सो शोक तरने का उपाय जे
सम्यक् आत्मज्ञानोत्पत्ती सो श्रोत्रिय ब्रह्मनिष्ठ आचार्य्य से ही
होती है अन्यथा नहीं, यह भी वेदभगवान् की प्रतिज्ञा है । "तद्वि-
ज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" ।
तथा "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेश्यन्ति ते
ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः"। तथा "समाश्रये सत्गुरुमात्मल-

36 rāmāyaṇa adhyātmavicāra |
aneka sahasra varṣa saṃjñaka kalpa vyatīta ho gaye, tathāpi samyak
ātmajñānarūpa putrotpanna na bhayā taba atyanta cintā ko prāpta
huā aru donoṃ loka ke viṣayasukha virasa lagane lage, arthāt
jñānarūpa putravinā trailokya ke viṣaya sukha se vairāgyavān hoya
cintā saṃyukta vicāra karatā huā, tahāṃ yaha vicāratā bhayā ki
veda bhagavān ne yaha pratijñā kiyā hai ki | "ācāryyavān puruṣo
veda" | ācāryavān puruṣa jñāna ko prāpta hotā hai, etadartha apane
ācārya ke pāsa caleṃ | aisā niścayakara ācāryya ke upayogī
samidha tandula godravyādika sāmagrī bheṃṭa pūjārtha sātha le bhagavān
vaśiṣṭhavat je śrotriya brahmaniṣṭha ācāryya haiṃ tinakī śaraṇa jāya
praṇāma pūjanakara sammukha baiṭha hātha joड़ prārthanā karatā bhayā, he
bhagavan ! āpa sarvake hitakarttā paramadayālu kṛpāsāgara śaraṇā-
gatavatsala sākṣāt brahmavettā brahmasvarūpahau | he bhagavan ! āpakī
kṛpā se devarāja indara kī sukhabhogya sāmagrī se adhika sukhabhogya
sāmagrī śubha karmoṃ kā phala mujhako prāpta hai, parantu eka samyak
ātmajñānarūpī putra nahīṃ tisa vinā maiṃ isa vṛddhāvasthā meṃ mahān
śoka ko prāpta bhayā hauṃ | yaha sarva uttama madhyama sukhabhogya
sāmagrī mujhako sukhadāyī na hoke mahān duḥkhadāyī bhāsatī hai,
aru jñānarūpa putra ke vinā sahasrāvadhikalpa vyatīta ho gaye
adyāpi putrotpatti na bhayī etadartha dina dina mere ko śoka kī
vṛddhi hotī hai, aru pūrva maiṃne āpa sarīkhe jyeṣṭha śreṣṭhoṃ se śravaṇa
kiyā hai ki | "tarati śokamātmaviditi" | ātmavettā jñāna-
vān puruṣa śoka ko taratā hai | aru so śoka tarane kā upāya je
samyak ātmajñānotpattī so śrotriya brahmaniṣṭha ācāryya se hī
hotī hai anyathā nahīṃ, yaha bhī vedabhagavān kī pratijñā hai | "tadvi-
jñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham" |
tathā "tadviddhi praṇipātena paripraśnena sevayā | upadeśyanti te
jñānaṃ jñāninastattvadarśinaḥ"| tathā "samāśraye satgurumātmala-
 
Annotationen