Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२० रामायण अध्यात्मविचार ।
रात्मा भगवान् करुणासागर संसार के दुःखों से दुःखित जे दीन
मुमुक्षु तिन पर सदा स्नेह के कर्त्ता, अरु अपना आत्मस्वरूप अनु-
भव कराय काम कामना कर्मादिक सर्व दूषण के नाशकर्त्ता उमा-
रमण [ अर्थात् उमानाम्नी जे ब्रह्मविद्या तिसका रमण कहिये प्र-
तिपादनत्व है जिस चैतन्य शिवतत्त्व विषयक सो उमारमण ] प-
रमशिव परमात्मा देवों का देव अतएव महादेव सो सर्वदा कृपा
अर्थात् मुमुक्षुओं को अपने बिषे प्राप्त करते रहो ।
इति महादेवकीस्तुति ।
अथ श्रीगुरु की स्तुति ।
४ ।। हे सौम्य ! मनुष्यरूप धारण किये जे परमात्मा के नित्य
अवतार ब्रह्मवेत्ता ज्ञानवान् आचार्य्यरूप, हरिः, परमात्मा, जो
अज्ञानरूप महांधकारकि जिस अन्धकार से आवृतबुद्धि को अप-
ना आप अपने हीबिषे स्थित आत्मा स्वयंज्योति है सो [ उलूक को
जैसे सूर्य तैसे ] नहीं भासता तिस अज्ञान अंधकार को नाशकर्त्ता
उपदेशात्मक वाक्यरूप हैं किरणैं जिनकी । " वाग्वैज्योतिर्भवति " ।
" तस्यादित्यवत्ज्ञानं " । ऐसे जे आचार्य्यरूप परम सूर्य्य गुरु
तिनके पादपद्म को बारंबार बंदना करता हौं ।
५ ।। हे सौम्य ! कैसे हैं श्रीगुरु के चरणरूपकमल कि जिसकी स्प-
र्शित रज, सुरुचि, सुवास, सरस, अनुराग, इन सर्व की देनेवाली
है [ अर्थात् वेद के त्रिकांडरूप तीनमार्ग हैं, कर्म, उपासना, ज्ञान,
तिन मार्गों में चलनेवाले अधिकारियों को मार्ग की ज्ञात के अर्थ
वेद के अरु प्रत्यक्ष प्रमाण से आचार्य की आवश्यकता है क्योंकि
विना आचार्य के मार्गत्रयी में से किसी की भी प्राप्ति होती नहीं
तथाच " यस्यदेवेपराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथि-
ता ह्यर्था प्रकाश्यन्ते महात्मना " । मंत्रवर्णे " आचार्यवान् पुरुषो
वेद " । छा ० उ ० अ ० ६ में । " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् " ।
मुंडक उ ० में । " तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया " । गीता

20 rāmāyaṇa adhyātmavicāra |
rātmā bhagavān karuṇāsāgara saṃsāra ke duḥkhoṃ se duḥkhita je dīna
mumukṣu tina para sadā sneha ke karttā, aru apanā ātmasvarūpa anu-
bhava karāya kāma kāmanā karmādika sarva dūṣaṇa ke nāśakarttā umā-
ramaṇa [ arthāt umānāmnī je brahmavidyā tisakā ramaṇa kahiye pra-
tipādanatva hai jisa caitanya śivatattva viṣayaka so umāramaṇa ] pa-
ramaśiva paramātmā devoṃ kā deva ataeva mahādeva so sarvadā kṛpā
arthāt mumukṣuoṃ ko apane biṣe prāpta karate raho |
iti mahādevakīstuti |
atha śrīguru kī stuti |
4 || he saumya ! manuṣyarūpa dhāraṇa kiye je paramātmā ke nitya
avatāra brahmavettā jñānavān ācāryyarūpa, hariḥ, paramātmā, jo
ajñānarūpa mahāṃdhakāraki jisa andhakāra se āvṛtabuddhi ko apa-
nā āpa apane hībiṣe sthita ātmā svayaṃjyoti hai so [ ulūka ko
jaise sūrya taise ] nahīṃ bhāsatā tisa ajñāna aṃdhakāra ko nāśakarttā
upadeśātmaka vākyarūpa haiṃ kiraṇaiṃ jinakī | " vāgvaijyotirbhavati " |
" tasyādityavatjñānaṃ " | aise je ācāryyarūpa parama sūryya guru
tinake pādapadma ko bāraṃbāra baṃdanā karatā hauṃ |
5 || he saumya ! kaise haiṃ śrīguru ke caraṇarūpakamala ki jisakī spa-
rśita raja, suruci, suvāsa, sarasa, anurāga, ina sarva kī denevālī
hai [ arthāt veda ke trikāṃḍarūpa tīnamārga haiṃ, karma, upāsanā, jñāna,
tina mārgoṃ meṃ calanevāle adhikāriyoṃ ko mārga kī jñāta ke artha
veda ke aru pratyakṣa pramāṇa se ācārya kī āvaśyakatā hai kyoṃki
vinā ācārya ke mārgatrayī meṃ se kisī kī bhī prāpti hotī nahīṃ
tathāca " yasyadeveparābhaktiryathā deve tathā gurau | tasyaite kathi-
tā hyarthā prakāśyante mahātmanā " | maṃtravarṇe " ācāryavān puruṣo
veda " | chā 0 u 0 a 0 6 meṃ | " tadvijñānārthaṃ sa gurumevābhigacchet " |
muṃḍaka u 0 meṃ | " tadviddhi praṇipātena paripraśnena sevayā " | gītā
 
Annotationen