बालकाण्ड । १९
र्विशेष सर्व संख्यातीत परमात्मा तिसको, श्रेष्ठ है मुखवाक्य
जिनके ऐसे जे (वरवदन) वेदवेत्ता आचार्य्य तिन्होंने उपदेशार्थ
विशेषता से "एकमेवाद्वितीयम्" एक अद्वैत गणना (संख्या)
किया है अरु शुभगुण राशि [ अर्थात् दैवी संपदारूपशुभगुण करके
सम्पन्न ] बुद्धि सो है सदन (स्थान) जिसका । " योविज्ञाने तिष्ठन् " ।
सो सर्वान्तर्यामी परमात्मा इन्द्रियगणों का पति सो सर्वदाकाल
[ अर्थात् देशकाल के व्यवधान से रहित ] अनुग्रह करते रहो ।
इति गणपतिस्तुति ।
अथ विष्णुस्तुति ।
२ ।। हे सौम्य ! जिस विष्णु (व्यापक) परमात्मा चैतन्य सर्वा-
न्तः साक्षी आत्मा की सत्ता पाय मूक जड़रूपा वाणी सो वेदादि
सर्व को उच्चारण करने में वाचाल (समर्थ) होती है । " येनवाग-
भ्युद्यते " । अरु जिसकी सत्तापाय के पंगु [ अर्थात् अस्थि मांस-
मय महास्थूल अनात्मा जड़ ] पादइन्द्रिय सो अतिकठिन जे हिम
आदि पर्वत तिन पर चढ़े हैं । सो परम दया के सागर ज्ञानमूर्त्ति
आत्मा जो कलिमल [ अर्थात् क्रियमाण, संचित, प्रारब्ध, बार-
म्बार संसृति के हेतुजे तीन प्रकारके कर्मरूप मल ] तिसको दह-
नकर्त्ता साक्षात् मानो प्रलयकाल का अग्नि है । " ज्ञानाग्निदग्धक-
र्माणि " । सो भगवान् ज्ञानमूर्त्ति सर्वान्तरात्मा व्यापक विष्णु मु-
मुक्षुओं पर द्रवते (कृपा करते) रहो ।
इति विष्णुस्तुति ।
अथ श्रीमहादेव की स्तुति ।
३ ।। हे सौम्य ! कुन्दपुष्प के समान श्वेत [ अर्थात् दोषरहित ]
शुद्ध । " शुद्धमपापविद्धम् " । " तदेवशुक्रम् " । अरु शरद्ऋतुके
पूर्णचन्द्रवत् उज्ज्वल प्रकाशवान् अमृतरूप, संसार के सर्वताप के
नाशकर्त्ता निष्कलंक सच्चिदानन्द लक्षणरूप देहवान् तूर्य्यसाक्षी
परमशिव । " शांतं शिवमद्वैतं चतुर्थंमन्यन्ते " । सर्व के अन्त-
bālakāṇḍa | 19
rviśeṣa sarva saṃkhyātīta paramātmā tisako, śreṣṭha hai mukhavākya
jinake aise je (varavadana) vedavettā ācāryya tinhoṃne upadeśārtha
viśeṣatā se "ekamevādvitīyam" eka advaita gaṇanā (saṃkhyā)
kiyā hai aru śubhaguṇa rāśi [ arthāt daivī saṃpadārūpaśubhaguṇa karake
sampanna ] buddhi so hai sadana (sthāna) jisakā | " yovijñāne tiṣṭhan " |
so sarvāntaryāmī paramātmā indriyagaṇoṃ kā pati so sarvadākāla
[ arthāt deśakāla ke vyavadhāna se rahita ] anugraha karate raho |
iti gaṇapatistuti |
atha viṣṇustuti |
2 || he saumya ! jisa viṣṇu (vyāpaka) paramātmā caitanya sarvā-
ntaḥ sākṣī ātmā kī sattā pāya mūka jaड़rūpā vāṇī so vedādi
sarva ko uccāraṇa karane meṃ vācāla (samartha) hotī hai | " yenavāga-
bhyudyate " | aru jisakī sattāpāya ke paṃgu [ arthāt asthi māṃsa-
maya mahāsthūla anātmā jaड़ ] pādaïndriya so atikaṭhina je hima
ādi parvata tina para caढ़e haiṃ | so parama dayā ke sāgara jñānamūrtti
ātmā jo kalimala [ arthāt kriyamāṇa, saṃcita, prārabdha, bāra-
mbāra saṃsṛti ke hetuje tīna prakārake karmarūpa mala ] tisako daha-
nakarttā sākṣāt māno pralayakāla kā agni hai | " jñānāgnidagdhaka-
rmāṇi " | so bhagavān jñānamūrtti sarvāntarātmā vyāpaka viṣṇu mu-
mukṣuoṃ para dravate (kṛpā karate) raho |
iti viṣṇustuti |
atha śrīmahādeva kī stuti |
3 || he saumya ! kundapuṣpa ke samāna śveta [ arthāt doṣarahita ]
śuddha | " śuddhamapāpaviddham " | " tadevaśukram " | aru śaradṛtuke
pūrṇacandravat ujjvala prakāśavān amṛtarūpa, saṃsāra ke sarvatāpa ke
nāśakarttā niṣkalaṃka saccidānanda lakṣaṇarūpa dehavān tūryyasākṣī
paramaśiva | " śāṃtaṃ śivamadvaitaṃ caturthaṃmanyante " | sarva ke anta-
र्विशेष सर्व संख्यातीत परमात्मा तिसको, श्रेष्ठ है मुखवाक्य
जिनके ऐसे जे (वरवदन) वेदवेत्ता आचार्य्य तिन्होंने उपदेशार्थ
विशेषता से "एकमेवाद्वितीयम्" एक अद्वैत गणना (संख्या)
किया है अरु शुभगुण राशि [ अर्थात् दैवी संपदारूपशुभगुण करके
सम्पन्न ] बुद्धि सो है सदन (स्थान) जिसका । " योविज्ञाने तिष्ठन् " ।
सो सर्वान्तर्यामी परमात्मा इन्द्रियगणों का पति सो सर्वदाकाल
[ अर्थात् देशकाल के व्यवधान से रहित ] अनुग्रह करते रहो ।
इति गणपतिस्तुति ।
अथ विष्णुस्तुति ।
२ ।। हे सौम्य ! जिस विष्णु (व्यापक) परमात्मा चैतन्य सर्वा-
न्तः साक्षी आत्मा की सत्ता पाय मूक जड़रूपा वाणी सो वेदादि
सर्व को उच्चारण करने में वाचाल (समर्थ) होती है । " येनवाग-
भ्युद्यते " । अरु जिसकी सत्तापाय के पंगु [ अर्थात् अस्थि मांस-
मय महास्थूल अनात्मा जड़ ] पादइन्द्रिय सो अतिकठिन जे हिम
आदि पर्वत तिन पर चढ़े हैं । सो परम दया के सागर ज्ञानमूर्त्ति
आत्मा जो कलिमल [ अर्थात् क्रियमाण, संचित, प्रारब्ध, बार-
म्बार संसृति के हेतुजे तीन प्रकारके कर्मरूप मल ] तिसको दह-
नकर्त्ता साक्षात् मानो प्रलयकाल का अग्नि है । " ज्ञानाग्निदग्धक-
र्माणि " । सो भगवान् ज्ञानमूर्त्ति सर्वान्तरात्मा व्यापक विष्णु मु-
मुक्षुओं पर द्रवते (कृपा करते) रहो ।
इति विष्णुस्तुति ।
अथ श्रीमहादेव की स्तुति ।
३ ।। हे सौम्य ! कुन्दपुष्प के समान श्वेत [ अर्थात् दोषरहित ]
शुद्ध । " शुद्धमपापविद्धम् " । " तदेवशुक्रम् " । अरु शरद्ऋतुके
पूर्णचन्द्रवत् उज्ज्वल प्रकाशवान् अमृतरूप, संसार के सर्वताप के
नाशकर्त्ता निष्कलंक सच्चिदानन्द लक्षणरूप देहवान् तूर्य्यसाक्षी
परमशिव । " शांतं शिवमद्वैतं चतुर्थंमन्यन्ते " । सर्व के अन्त-
bālakāṇḍa | 19
rviśeṣa sarva saṃkhyātīta paramātmā tisako, śreṣṭha hai mukhavākya
jinake aise je (varavadana) vedavettā ācāryya tinhoṃne upadeśārtha
viśeṣatā se "ekamevādvitīyam" eka advaita gaṇanā (saṃkhyā)
kiyā hai aru śubhaguṇa rāśi [ arthāt daivī saṃpadārūpaśubhaguṇa karake
sampanna ] buddhi so hai sadana (sthāna) jisakā | " yovijñāne tiṣṭhan " |
so sarvāntaryāmī paramātmā indriyagaṇoṃ kā pati so sarvadākāla
[ arthāt deśakāla ke vyavadhāna se rahita ] anugraha karate raho |
iti gaṇapatistuti |
atha viṣṇustuti |
2 || he saumya ! jisa viṣṇu (vyāpaka) paramātmā caitanya sarvā-
ntaḥ sākṣī ātmā kī sattā pāya mūka jaड़rūpā vāṇī so vedādi
sarva ko uccāraṇa karane meṃ vācāla (samartha) hotī hai | " yenavāga-
bhyudyate " | aru jisakī sattāpāya ke paṃgu [ arthāt asthi māṃsa-
maya mahāsthūla anātmā jaड़ ] pādaïndriya so atikaṭhina je hima
ādi parvata tina para caढ़e haiṃ | so parama dayā ke sāgara jñānamūrtti
ātmā jo kalimala [ arthāt kriyamāṇa, saṃcita, prārabdha, bāra-
mbāra saṃsṛti ke hetuje tīna prakārake karmarūpa mala ] tisako daha-
nakarttā sākṣāt māno pralayakāla kā agni hai | " jñānāgnidagdhaka-
rmāṇi " | so bhagavān jñānamūrtti sarvāntarātmā vyāpaka viṣṇu mu-
mukṣuoṃ para dravate (kṛpā karate) raho |
iti viṣṇustuti |
atha śrīmahādeva kī stuti |
3 || he saumya ! kundapuṣpa ke samāna śveta [ arthāt doṣarahita ]
śuddha | " śuddhamapāpaviddham " | " tadevaśukram " | aru śaradṛtuke
pūrṇacandravat ujjvala prakāśavān amṛtarūpa, saṃsāra ke sarvatāpa ke
nāśakarttā niṣkalaṃka saccidānanda lakṣaṇarūpa dehavān tūryyasākṣī
paramaśiva | " śāṃtaṃ śivamadvaitaṃ caturthaṃmanyante " | sarva ke anta-