Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
३४ रामायण अध्यात्मविचार ।
२ ।। हे सौम्य इत्यादि प्रकार से सर्व उत्तमता की अवधि
उत्तम संस्कार सम्पन्न मोक्षाधिकारी मनुष्यशरीरूपी अवधपुरी
सो कैसी है, सप्तपुरी जे मोक्षदाता कही हैं तिनमें आदि अवधि
है । जैसे "अयोध्या मथुरा माया काशी कांची अवन्तिका ।
पुरीद्वारावती चैव सप्तैतामोक्षदायिकाः" । सप्तपुरी मोक्षदायकों में
अयोध्या की प्रथम गणना किया है । तैसे यह मनुष्यशरीर भी
मोक्षदायक सप्त शरीरों में श्रेष्ठ प्रथम है तहां देव पितर गंधर्व
विद्याधर यक्ष किन्नर मनुष्य । यह जो सात जाति के मनुष्या-
कृति शरीर हैं सो सर्व ही ज्ञानद्वारा मोक्ष के अधिकारी हैं, एत-
दर्थ यह सप्तपुरी मोक्षदायकोंवत् हैं । तिन सर्व मोक्षाधिकारी
शरीरों में मनुष्य की सर्व से श्रेष्ठ प्रथम गणना शास्त्रकारों ने
किया है, एतदर्थ सर्व प्रकार उत्तमता की सीमा (अवधि) मोक्षा-
धिकारियों में आदि मनुष्यशरीर है एतदर्थ इसको मोक्षदाता
अवधपुरी कहते हैं, सो यह मनुष्यशरीररूपी अवधपुरी कैसी है,
परमपावन है [ अर्थात् अनेक जन्मोंके अनेक पुण्यों के उत्तमोत्तम
संस्कार सोई इस अवधपुरी में नाना प्रकार के पावन तीर्थ हैं ]
अरु इसके उत्तरभागमें परम पवित्र निर्मल सरयू सरिताका अखंड
प्रवाह है [ अर्थात् इस शरीर की उत्पत्ति के पश्चात् यज्ञोपवीत
संस्कार होने से नित्य धर्मरूप विहितकर्म करने का अधिकार है,
सोई इसके उत्तर समीपविहित धर्मानुष्ठान प्रवाहरूप से नित्य
कर्त्तव्यता सोई शुद्ध निर्मल परम पावन सरयूसरिता का अखंड
प्रवाइ है ] अवध में सरयूवत् ।
३ ॥ हे सौम्य ! ऐसी जे परम पावन मोक्षदाता मनुष्यशरीर-
रूपी अवधपुरी तिस विषे इन्द्रियों के गोलकरूपी परम रमणीय
उत्तम २ देवालय बने हैं तिस बिषे इन्द्रियाधिष्ठाता देवता निवास
करते हैं । "सर्वे देवा वेदविद्ब्रह्मणा वसन्ति" । तथाच "अग्नि-
र्वाग्भूत्वा मुखं प्राविशत्, आदित्यश्चक्षर्भूत्वाऽक्षिणी प्राविशत्,
चन्द्रमा मनो भूत्वा हृदयं प्राविशत्" । इत्यादि अरु दैवीसम्पदा

34 rāmāyaṇa adhyātmavicāra |
2 || he saumya ityādi prakāra se sarva uttamatā kī avadhi
uttama saṃskāra sampanna mokṣādhikārī manuṣyaśarīrūpī avadhapurī
so kaisī hai, saptapurī je mokṣadātā kahī haiṃ tinameṃ ādi avadhi
hai | jaise "ayodhyā mathurā māyā kāśī kāṃcī avantikā |
purīdvārāvatī caiva saptaitāmokṣadāyikāḥ" | saptapurī mokṣadāyakoṃ meṃ
ayodhyā kī prathama gaṇanā kiyā hai | taise yaha manuṣyaśarīra bhī
mokṣadāyaka sapta śarīroṃ meṃ śreṣṭha prathama hai tahāṃ deva pitara gaṃdharva
vidyādhara yakṣa kinnara manuṣya | yaha jo sāta jāti ke manuṣyā-
kṛti śarīra haiṃ so sarva hī jñānadvārā mokṣa ke adhikārī haiṃ, eta-
dartha yaha saptapurī mokṣadāyakoṃvat haiṃ | tina sarva mokṣādhikārī
śarīroṃ meṃ manuṣya kī sarva se śreṣṭha prathama gaṇanā śāstrakāroṃ ne
kiyā hai, etadartha sarva prakāra uttamatā kī sīmā (avadhi) mokṣā-
dhikāriyoṃ meṃ ādi manuṣyaśarīra hai etadartha isako mokṣadātā
avadhapurī kahate haiṃ, so yaha manuṣyaśarīrarūpī avadhapurī kaisī hai,
paramapāvana hai [ arthāt aneka janmoṃke aneka puṇyoṃ ke uttamottama
saṃskāra soī isa avadhapurī meṃ nānā prakāra ke pāvana tīrtha haiṃ ]
aru isake uttarabhāgameṃ parama pavitra nirmala sarayū saritākā akhaṃḍa
pravāha hai [ arthāt isa śarīra kī utpatti ke paścāt yajñopavīta
saṃskāra hone se nitya dharmarūpa vihitakarma karane kā adhikāra hai,
soī isake uttara samīpavihita dharmānuṣṭhāna pravāharūpa se nitya
karttavyatā soī śuddha nirmala parama pāvana sarayūsaritā kā akhaṃḍa
pravāi hai ] avadha meṃ sarayūvat |
3 || he saumya ! aisī je parama pāvana mokṣadātā manuṣyaśarīra-
rūpī avadhapurī tisa viṣe indriyoṃ ke golakarūpī parama ramaṇīya
uttama 2 devālaya bane haiṃ tisa biṣe indriyādhiṣṭhātā devatā nivāsa
karate haiṃ | "sarve devā vedavidbrahmaṇā vasanti" | tathāca "agni-
rvāgbhūtvā mukhaṃ prāviśat, ādityaścakṣarbhūtvā 'kṣiṇī prāviśat,
candramā mano bhūtvā hṛdayaṃ prāviśat" | ityādi aru daivīsampadā
 
Annotationen