Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५८ रामायण अध्यात्मविचार ।
सुकृत पुण्यों का समूह जब एकत्र होय अपने फल देने को
सम्मुख होता है तब तिसके समुच्चय प्रभावसे, अरु तिसही बिषे
ब्रह्मविद्या की आराधना से शुद्धभये अन्तःकरण बिषे प्रथम कर्म
संस्कार बिषे परमात्मा का अस्तित्वभाव निश्चयरूप दर्शन होता
है तिस प्रसंग को जनकपुरकी पुष्पवाटिका की लीला के प्रकरण
से निरूपण करते हैं ।
२ ।। हे सौम्य ! सर्वोत्तम अधिकारी मुमुक्षुरूप राजा जनक;
जोकि सर्व कर्म उपासनाओं के रहस्य विद्या करके अरु निर्वि-
शेष परमात्मा के प्राप्ति की दृढ़ जिज्ञासा करके सम्पन्न है; सोई
सर्वोत्तम मुमुक्षुरूप राजा जनक है, तिसकी जो सुन्दर ब्रह्म-
विषयिणी सूक्ष्म प्रज्ञावृत्ति है सोई सीता है तिसको प्रथम अन्तः-
करण बिषे जे सर्वोत्तम शुभ कर्मों के संचित संस्काररूप पुष्प-
वाटिका तिस बिषे परमात्मा का अस्तित्वभावरूप दर्शन होता
है पश्चात् उपासना के संस्कारों बिषे विशेष गुणभाव से प्रत्यक्ष
होता है, तिसके पश्चात् कर्म उपासना के बोधपूर्वक उस ब्रह्म
विषयिणी प्रज्ञावृत्ति को निर्विशेष ज्ञानस्वरूप आत्मा की आत्मत्त्व
करके साक्षात् प्राप्ति होती है । तहां प्रथम कर्म के संस्कारों बिषे
परमात्मा का अस्तित्वभाव निश्चय होना सो रामजी ने पुष्प-
नाटिका की लीला द्वारा सूचित किया है तिसको श्रवण करो ।
३ ।। हे सौम्य ! उत्तमाधिकारी मुमुक्षुरूप राजा जनकके अन्तः-
करण के विज्ञानमय प्रदेश में नित्य नैमित्तिक प्रायश्चित अरु
कामुक इन चार प्रकार के कर्मों के संचित संस्कारों का समुदाय-
रूप उत्तम आराम (बाग) है, अरु उन प्रत्येक कर्मों के नाना
प्रकार के भेद सोई उस बाग में नाना जाति के वृक्ष हैं । तिन बिषे
कामुक अरु प्रायश्चितरूप जे कर्म हैं सो नाना प्रकार के भिन्न २
फल संयुक्त बड़े बड़े वृक्ष हैं [अर्थात् जे बड़े २ अश्वमेध यज्ञादि का-
मुक अरु प्रायश्चित्तरूप कर्म हैं तिनके बड़े २ विधान अरु फल हैं
परन्तु तिनका परमावधिफल स्वर्ग प्राप्ति सोई उनका परम पुरुषार्थ

58 rāmāyaṇa adhyātmavicāra |
sukṛta puṇyoṃ kā samūha jaba ekatra hoya apane phala dene ko
sammukha hotā hai taba tisake samuccaya prabhāvase, aru tisahī biṣe
brahmavidyā kī ārādhanā se śuddhabhaye antaḥkaraṇa biṣe prathama karma
saṃskāra biṣe paramātmā kā astitvabhāva niścayarūpa darśana hotā
hai tisa prasaṃga ko janakapurakī puṣpavāṭikā kī līlā ke prakaraṇa
se nirūpaṇa karate haiṃ |
2 || he saumya ! sarvottama adhikārī mumukṣurūpa rājā janaka;
joki sarva karma upāsanāoṃ ke rahasya vidyā karake aru nirvi-
śeṣa paramātmā ke prāpti kī dṛढ़ jijñāsā karake sampanna hai; soī
sarvottama mumukṣurūpa rājā janaka hai, tisakī jo sundara brahma-
viṣayiṇī sūkṣma prajñāvṛtti hai soī sītā hai tisako prathama antaḥ-
karaṇa biṣe je sarvottama śubha karmoṃ ke saṃcita saṃskārarūpa puṣpa-
vāṭikā tisa biṣe paramātmā kā astitvabhāvarūpa darśana hotā
hai paścāt upāsanā ke saṃskāroṃ biṣe viśeṣa guṇabhāva se pratyakṣa
hotā hai, tisake paścāt karma upāsanā ke bodhapūrvaka usa brahma
viṣayiṇī prajñāvṛtti ko nirviśeṣa jñānasvarūpa ātmā kī ātmattva
karake sākṣāt prāpti hotī hai | tahāṃ prathama karma ke saṃskāroṃ biṣe
paramātmā kā astitvabhāva niścaya honā so rāmajī ne puṣpa-
nāṭikā kī līlā dvārā sūcita kiyā hai tisako śravaṇa karo |
3 || he saumya ! uttamādhikārī mumukṣurūpa rājā janakake antaḥ-
karaṇa ke vijñānamaya pradeśa meṃ nitya naimittika prāyaścita aru
kāmuka ina cāra prakāra ke karmoṃ ke saṃcita saṃskāroṃ kā samudāya-
rūpa uttama ārāma (bāga) hai, aru una pratyeka karmoṃ ke nānā
prakāra ke bheda soī usa bāga meṃ nānā jāti ke vṛkṣa haiṃ | tina biṣe
kāmuka aru prāyaścitarūpa je karma haiṃ so nānā prakāra ke bhinna 2
phala saṃyukta baड़e baड़e vṛkṣa haiṃ [arthāt je baड़e 2 aśvamedha yajñādi kā-
muka aru prāyaścittarūpa karma haiṃ tinake baड़e 2 vidhāna aru phala haiṃ
parantu tinakā paramāvadhiphala svarga prāpti soī unakā parama puruṣārtha
 
Annotationen