Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0065
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ५९
होने से परमात्मा के अस्तित्व निश्चय में ओट करनेवाले बड़े २
वृक्ष हैं] अरु नाना भेद सहित नित्य नैमित्तिक निष्काम विहित
कर्म तिनके जे सूक्ष्म संचित संस्कार हैं सोई उस उक्त आराम में
नाना प्रकार के सुगन्धित पुष्पों के छोटे २ सुन्दर वृक्ष हैं [अर्थात्
संध्या गायत्री अग्निहोत्रादि पंचयज्ञरूप अरु श्राद्ध संस्कारादि
जे कर्म हैं तिनके अल्पविधान हैं अरु अन्तःकरण की शुद्धता
उनका परम पुरुषार्थ है एतदर्थ परमात्मा के अस्तित्व निश्चय
में वाधक न होत साधक हैं] इस प्रकार नाना भेद सहित चार
प्रकार के शुभ कर्मों के संचित संस्काररूप छोटे बड़े नाना प्रकार
के फलपुष्पों करके युक्त कर्मरूप वृक्षों का समुच्चय सोई मुमुक्षु-
रूप राजा जनककी पुष्पवाटिका है । अरु तिसके मध्य अति शोभ-
नीय अकामतारूपी निर्मल नीर का सुन्दर सरोवर है, तिसके
निकट तट पर सर्वके सर्व मनोरथ को सिद्धकर्त्ता इन्द्रादि करके
सेवित "उमाम् हैमवतिं" परम प्रकाशवान् उमानाम्नी ब्रह्म-
विद्या का "सत्यमायतनं" इस प्रमाण से सत्य रूप किंवा
भक्ति रूप मंदिर वा भवन है [अर्थात् ब्रह्मविद्या अकामता के
निकट सत्यरूप मंदिर में ही निवास करती है] अरु इस उक्त आराम
में अश्वमेधादि कर्म संबंधी पशुओं के संस्कार सोई मृग पक्षी
आदि अवरोध किये पशु हैं । अरु इस उक्त परम शोभनीय अलौ-
किक आराम की रक्षा सन्तोष धीरज आदि मालीगण करते हैं ।
अरु उन कर्मरूप वृक्षों के जो शाखान्तर भेद सोई उक्त आराम
बिषे चित्र विचित्र क्यारियाँ हैं अरु उन कर्मों के जे नाना प्रकार
के कर्त्तादि सामग्रीरूप विधि विधान है सोई उस आराम में नाना
प्रकार के वक्र सीधे चौड़े सकड़े मार्ग (रौस) हैं इस प्रकार का
उक्त राजा जनक का अलौकिक आराम है ।
४ ।। हे सौम्य ! उक्त प्रकार के उत्तमाधिकारी मुमुक्षुरूप राजा
जनक के संचिेत शुभकर्मों के संस्काररूप वृक्षों करके सघन
सुन्दर बाग तिस बिषे आचार्य्यरूप विश्वामित्र के उपदेशरूप

bālakāṇḍa | 59
hone se paramātmā ke astitva niścaya meṃ oṭa karanevāle baड़e 2
vṛkṣa haiṃ] aru nānā bheda sahita nitya naimittika niṣkāma vihita
karma tinake je sūkṣma saṃcita saṃskāra haiṃ soī usa ukta ārāma meṃ
nānā prakāra ke sugandhita puṣpoṃ ke choṭe 2 sundara vṛkṣa haiṃ [arthāt
saṃdhyā gāyatrī agnihotrādi paṃcayajñarūpa aru śrāddha saṃskārādi
je karma haiṃ tinake alpavidhāna haiṃ aru antaḥkaraṇa kī śuddhatā
unakā parama puruṣārtha hai etadartha paramātmā ke astitva niścaya
meṃ vādhaka na hota sādhaka haiṃ] isa prakāra nānā bheda sahita cāra
prakāra ke śubha karmoṃ ke saṃcita saṃskārarūpa choṭe baड़e nānā prakāra
ke phalapuṣpoṃ karake yukta karmarūpa vṛkṣoṃ kā samuccaya soī mumukṣu-
rūpa rājā janakakī puṣpavāṭikā hai | aru tisake madhya ati śobha-
nīya akāmatārūpī nirmala nīra kā sundara sarovara hai, tisake
nikaṭa taṭa para sarvake sarva manoratha ko siddhakarttā indrādi karake
sevita "umām haimavatiṃ" parama prakāśavān umānāmnī brahma-
vidyā kā "satyamāyatanaṃ" isa pramāṇa se satya rūpa kiṃvā
bhakti rūpa maṃdira vā bhavana hai [arthāt brahmavidyā akāmatā ke
nikaṭa satyarūpa maṃdira meṃ hī nivāsa karatī hai] aru isa ukta ārāma
meṃ aśvamedhādi karma saṃbaṃdhī paśuoṃ ke saṃskāra soī mṛga pakṣī
ādi avarodha kiye paśu haiṃ | aru isa ukta parama śobhanīya alau-
kika ārāma kī rakṣā santoṣa dhīraja ādi mālīgaṇa karate haiṃ |
aru una karmarūpa vṛkṣoṃ ke jo śākhāntara bheda soī ukta ārāma
biṣe citra vicitra kyāriyāṁ haiṃ aru una karmoṃ ke je nānā prakāra
ke karttādi sāmagrīrūpa vidhi vidhāna hai soī usa ārāma meṃ nānā
prakāra ke vakra sīdhe cauड़e sakaड़e mārga (rausa) haiṃ isa prakāra kā
ukta rājā janaka kā alaukika ārāma hai |
4 || he saumya ! ukta prakāra ke uttamādhikārī mumukṣurūpa rājā
janaka ke saṃcieta śubhakarmoṃ ke saṃskārarūpa vṛkṣoṃ karake saghana
sundara bāga tisa biṣe ācāryyarūpa viśvāmitra ke upadeśarūpa
 
Annotationen