Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ३
रंग उपदेशात्मक अर्थको समस्यारूपसे दिखाया है [ जैसे किन्हीं
बुद्धिमानोंने अपनी गुह्यवार्ताको भृत्यादिप्रति लक्ष्य करावनेको
करपल्लवी अंकपल्लवी आदि समस्यारूप भाषारची है तहां उस
भाषाके जे ज्ञाता हैं सोई उसको समझते हैं अन्य नहीं । अरु उस
इसारेरूप भाषाके अनभिज्ञ पुरुष हैं सो करपल्लव्यादि भाषाको
विक्षिप्तोंकी चेष्टावत् मानते हैं ] तैसेही परमात्मा ने रामकृष्णादि
अवतार शरीर अपने बिषे धारण करके प्राकृत मानुषी धर्म अपनेबिषे
देखाय अपराधर्मपूर्वक अपने आप सदा शुद्धबुद्ध मुक्तस्वभाव स-
र्व्वात्म सच्चिदानन्दका बोधरूप मोक्षमार्ग "अणुरेष धर्मः" सूक्ष्म
पराधर्मको प्रकटकर सर्वपुरुषों को यथाऽधिकार धर्मही लक्ष्य क-
राया है । तिसको व्यासादि परमज्ञानवान् आत्मवेत्ताओंने मुमु्क्षु
की सूक्ष्म विचारशक्तिको वर्धमान करनेके अर्थ सूक्ष्मरीत्या अपनी
काव्यशक्ति को प्रकट देखाय तिसके अन्तर अत्यन्त गूढ़तासे आ-
त्मवि चार प्रतिपादनकियाहै क्योंकि आत्मा आकाशादि भूतों बिषे
अरु मनप्राण इन्द्रिय आदि भौतिक संघात बिषे अतिगूढ़ छिपा
हुआ है "एको देवःसर्व्वभूतेषुगूढ़ः" । "गूढ़ात्मा न प्रकाशते" तिस
गूढ़ आत्माका उपदेश अपनी काव्यशक्तिकी गूढ़तासे वेष्टित कर
भागवतादि ग्रन्थोंमें दिखाया है । परन्तु तिसका जानना सुगम
नहीं । अरु काव्य अलंकार छन्दादिकों की काठिन्यतारूप क्षार-
ता करके युक्त जे व्पास वाल्मीकादि महर्षियों करके प्रतिपाद्य
भागवत रामायाणादि ग्रंथरूप वाक्य सागर तिस बिषे परमात्मा
ने अवतार शरीर करके किये जे धर्मरक्षणार्थ नानाचरित्र तिनकी
कथारूप सीपीहै तिस सीपी बिषे अतिगुह्य अध्यात्म विद्यारूप
मुक्तामणि है तिसको सूक्ष्मबुद्धिकी युक्तिसे निकाल अप्रमत्तारूप
करणसेबेधकर "अप्रमत्तेन वेधव्यं" सूक्ष्म मननरूप तन्तुमें परोय
निदिध्यासनरूप कंठमें धारणकर अमर अजर अभय आनन्दरूप
शोभाको पावनेवाले लाखोंमैं कोई एक सूक्ष्मबुद्धि आत्मदर्शी
पुरुष बिरले होते हैं । तथाच । "आाश्चर्य्योऽस्यवक्ता कुशलोऽस्य ल-

bālakāṇḍa | 3
raṃga upadeśātmaka arthako samasyārūpase dikhāyā hai [ jaise kinhīṃ
buddhimānoṃne apanī guhyavārtāko bhṛtyādiprati lakṣya karāvaneko
karapallavī aṃkapallavī ādi samasyārūpa bhāṣāracī hai tahāṃ usa
bhāṣāke je jñātā haiṃ soī usako samajhate haiṃ anya nahīṃ | aru usa
isārerūpa bhāṣāke anabhijña puruṣa haiṃ so karapallavyādi bhāṣāko
vikṣiptoṃkī ceṣṭāvat mānate haiṃ ] taisehī paramātmā ne rāmakṛṣṇādi
avatāra śarīra apane biṣe dhāraṇa karake prākṛta mānuṣī dharma apanebiṣe
dekhāya aparādharmapūrvaka apane āpa sadā śuddhabuddha muktasvabhāva sa-
rvvātma saccidānandakā bodharūpa mokṣamārga "aṇureṣa dharmaḥ" sūkṣma
parādharmako prakaṭakara sarvapuruṣoṃ ko yathā 'dhikāra dharmahī lakṣya ka-
rāyā hai | tisako vyāsādi paramajñānavān ātmavettāoṃne mumukṣu
kī sūkṣma vicāraśaktiko vardhamāna karaneke artha sūkṣmarītyā apanī
kāvyaśakti ko prakaṭa dekhāya tisake antara atyanta gūṛhatāse ā-
tmavi cāra pratipādanakiyāhai kyoṃki ātmā ākāśādi bhūtoṃ biṣe
aru manaprāṇa indriya ādi bhautika saṃghāta biṣe atigūढ़ chipā
huā hai "eko devaḥsarvvabhūteṣugūṛhaḥ" | "gūढ़ātmā na prakāśate" tisa
gūढ़ ātmākā upadeśa apanī kāvyaśaktikī gūढ़tāse veṣṭita kara
bhāgavatādi granthoṃmeṃ dikhāyā hai | parantu tisakā jānanā sugama
nahīṃ | aru kāvya alaṃkāra chandādikoṃ kī kāṭhinyatārūpa kṣāra-
tā karake yukta je vpāsa vālmīkādi maharṣiyoṃ karake pratipādya
bhāgavata rāmāyāṇādi graṃtharūpa vākya sāgara tisa biṣe paramātmā
ne avatāra śarīra karake kiye je dharmarakṣaṇārtha nānācaritra tinakī
kathārūpa sīpīhai tisa sīpī biṣe atiguhya adhyātma vidyārūpa
muktāmaṇi hai tisako sūkṣmabuddhikī yuktise nikāla apramattārūpa
karaṇasebedhakara "apramattena vedhavyaṃ" sūkṣma mananarūpa tantumeṃ paroya
nididhyāsanarūpa kaṃṭhameṃ dhāraṇakara amara ajara abhaya ānandarūpa
śobhāko pāvanevāle lākhoṃmaiṃ koī eka sūkṣmabuddhi ātmadarśī
puruṣa birale hote haiṃ | tathāca | "āāścaryyo 'syavaktā kuśalo 'sya la-
 
Annotationen