बालकाण्ड । ४३
होय आचार्य्यत्वभाव को पाय अपने उपकौशल नाम जिज्ञासु
शिष्य को विद्या देने में समर्थ भया । यह प्रसंग छान्दोग्य उप-
निषद् के ४ चतुर्थ प्रपाठक में है । तदनन्तर अन्यजे "तपः
श्रद्धे उपवसन्त्यरण्ये शान्ता" श्रुति प्रमाण से यत अरु गायत्री
के अनुष्ठान उपासनारूप साधन करके शुद्ध भये अन्तःकरण में
गायत्री के लक्ष्यरूप को जानने की जिज्ञासा करके समाधिरूप
यज्ञ का कर्त्ता अरु जिस समाधिरूप यज्ञ के अनन्तर विघ्नकर्त्ता-
लय विक्षेपरूप सुबाहु मारीच असुर, तिनको नाश करने में
असमर्थ ऐसा जो जिज्ञासुरूप मुनि विश्वामित्र सो लय विक्षेपादि
रूप विघ्न के अभावपूर्वक निर्विकल्प समाधिरूप यज्ञ की सिद्धि
अर्थात् निर्विशेष आत्मानन्द अनुभव की स्थिति की कामना कर
अर्थात् आत्मकामा होय पूर्वोक्त आचार्यरूप महाराज दशरथ के
समीप आवता भया जैसे उद्दालक ऋषि पंचाग्नि विद्याकी जि-
ज्ञासाकर राजा जैबली के पास आय प्राप्त भया तद्वत्, यह प्रसंग
छान्दोग्य उपनिषद् के पंचम प्रपाठक बिषे है । तब आचार्य्यरूप
दशरथ साधन सम्पन्न शुद्ध अन्तःकरण उत्तमाधिकारी जिज्ञा-
सुरूप विश्वामित्र का अपने ग्रह द्वार पर आगमन श्रवण कर
उनके समीप जाय अर्घ पाद्य पूजनादि आतिथ्य करता भया
जैसे भगवान् वैवश्वत (धर्मराज) ने नचिकेता नाम जिज्ञासु
का पूजनादि आतिथ्य किया तैसे "तिस्रोरात्रीर्यदवात्सी गृहे
मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । "नमस्तेऽतुब्रह्मन् स्वस्ति में अस्तु
तस्मात्प्रतित्रीन् वरान् वृणीष्व" यह प्रसंग कठोपनिषद् के
प्रथम बल्ली में है । अरु कहा कि हे भगवन् आज आपने हमारे
ऊपर बड़ा अनुग्रह किया है अरु आज हमारा धन्य भाग्य है
जो आप सारिखे तपस्वी के शुभागमन से हम अरु ग्रह कुटुम्ब
सर्व पवित्र हुये हैं । हे भगवान् आपकी कृपा से मुझको सर्व
कुशल है, अब आपका जो अभीष्ट कार्य होय तिसकी आप
आज्ञा करिये मैं आपकी उस सेवा को पूर्ण कर कृतार्थ होवों
bālakāṇḍa | 43
hoya ācāryyatvabhāva ko pāya apane upakauśala nāma jijñāsu
śiṣya ko vidyā dene meṃ samartha bhayā | yaha prasaṃga chāndogya upa-
niṣad ke 4 caturtha prapāṭhaka meṃ hai | tadanantara anyaje "tapaḥ
śraddhe upavasantyaraṇye śāntā" śruti pramāṇa se yata aru gāyatrī
ke anuṣṭhāna upāsanārūpa sādhana karake śuddha bhaye antaḥkaraṇa meṃ
gāyatrī ke lakṣyarūpa ko jānane kī jijñāsā karake samādhirūpa
yajña kā karttā aru jisa samādhirūpa yajña ke anantara vighnakarttā-
laya vikṣeparūpa subāhu mārīca asura, tinako nāśa karane meṃ
asamartha aisā jo jijñāsurūpa muni viśvāmitra so laya vikṣepādi
rūpa vighna ke abhāvapūrvaka nirvikalpa samādhirūpa yajña kī siddhi
arthāt nirviśeṣa ātmānanda anubhava kī sthiti kī kāmanā kara
arthāt ātmakāmā hoya pūrvokta ācāryarūpa mahārāja daśaratha ke
samīpa āvatā bhayā jaise uddālaka ṛṣi paṃcāgni vidyākī ji-
jñāsākara rājā jaibalī ke pāsa āya prāpta bhayā tadvat, yaha prasaṃga
chāndogya upaniṣad ke paṃcama prapāṭhaka biṣe hai | taba ācāryyarūpa
daśaratha sādhana sampanna śuddha antaḥkaraṇa uttamādhikārī jijñā-
surūpa viśvāmitra kā apane graha dvāra para āgamana śravaṇa kara
unake samīpa jāya argha pādya pūjanādi ātithya karatā bhayā
jaise bhagavān vaivaśvata (dharmarāja) ne naciketā nāma jijñāsu
kā pūjanādi ātithya kiyā taise "tisrorātrīryadavātsī gṛhe
me 'naśnan brahmannatithirnamasyaḥ | "namaste 'tubrahman svasti meṃ astu
tasmātpratitrīn varān vṛṇīṣva" yaha prasaṃga kaṭhopaniṣad ke
prathama ballī meṃ hai | aru kahā ki he bhagavan āja āpane hamāre
ūpara baड़ā anugraha kiyā hai aru āja hamārā dhanya bhāgya hai
jo āpa sārikhe tapasvī ke śubhāgamana se hama aru graha kuṭumba
sarva pavitra huye haiṃ | he bhagavān āpakī kṛpā se mujhako sarva
kuśala hai, aba āpakā jo abhīṣṭa kārya hoya tisakī āpa
ājñā kariye maiṃ āpakī usa sevā ko pūrṇa kara kṛtārtha hovoṃ
होय आचार्य्यत्वभाव को पाय अपने उपकौशल नाम जिज्ञासु
शिष्य को विद्या देने में समर्थ भया । यह प्रसंग छान्दोग्य उप-
निषद् के ४ चतुर्थ प्रपाठक में है । तदनन्तर अन्यजे "तपः
श्रद्धे उपवसन्त्यरण्ये शान्ता" श्रुति प्रमाण से यत अरु गायत्री
के अनुष्ठान उपासनारूप साधन करके शुद्ध भये अन्तःकरण में
गायत्री के लक्ष्यरूप को जानने की जिज्ञासा करके समाधिरूप
यज्ञ का कर्त्ता अरु जिस समाधिरूप यज्ञ के अनन्तर विघ्नकर्त्ता-
लय विक्षेपरूप सुबाहु मारीच असुर, तिनको नाश करने में
असमर्थ ऐसा जो जिज्ञासुरूप मुनि विश्वामित्र सो लय विक्षेपादि
रूप विघ्न के अभावपूर्वक निर्विकल्प समाधिरूप यज्ञ की सिद्धि
अर्थात् निर्विशेष आत्मानन्द अनुभव की स्थिति की कामना कर
अर्थात् आत्मकामा होय पूर्वोक्त आचार्यरूप महाराज दशरथ के
समीप आवता भया जैसे उद्दालक ऋषि पंचाग्नि विद्याकी जि-
ज्ञासाकर राजा जैबली के पास आय प्राप्त भया तद्वत्, यह प्रसंग
छान्दोग्य उपनिषद् के पंचम प्रपाठक बिषे है । तब आचार्य्यरूप
दशरथ साधन सम्पन्न शुद्ध अन्तःकरण उत्तमाधिकारी जिज्ञा-
सुरूप विश्वामित्र का अपने ग्रह द्वार पर आगमन श्रवण कर
उनके समीप जाय अर्घ पाद्य पूजनादि आतिथ्य करता भया
जैसे भगवान् वैवश्वत (धर्मराज) ने नचिकेता नाम जिज्ञासु
का पूजनादि आतिथ्य किया तैसे "तिस्रोरात्रीर्यदवात्सी गृहे
मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । "नमस्तेऽतुब्रह्मन् स्वस्ति में अस्तु
तस्मात्प्रतित्रीन् वरान् वृणीष्व" यह प्रसंग कठोपनिषद् के
प्रथम बल्ली में है । अरु कहा कि हे भगवन् आज आपने हमारे
ऊपर बड़ा अनुग्रह किया है अरु आज हमारा धन्य भाग्य है
जो आप सारिखे तपस्वी के शुभागमन से हम अरु ग्रह कुटुम्ब
सर्व पवित्र हुये हैं । हे भगवान् आपकी कृपा से मुझको सर्व
कुशल है, अब आपका जो अभीष्ट कार्य होय तिसकी आप
आज्ञा करिये मैं आपकी उस सेवा को पूर्ण कर कृतार्थ होवों
bālakāṇḍa | 43
hoya ācāryyatvabhāva ko pāya apane upakauśala nāma jijñāsu
śiṣya ko vidyā dene meṃ samartha bhayā | yaha prasaṃga chāndogya upa-
niṣad ke 4 caturtha prapāṭhaka meṃ hai | tadanantara anyaje "tapaḥ
śraddhe upavasantyaraṇye śāntā" śruti pramāṇa se yata aru gāyatrī
ke anuṣṭhāna upāsanārūpa sādhana karake śuddha bhaye antaḥkaraṇa meṃ
gāyatrī ke lakṣyarūpa ko jānane kī jijñāsā karake samādhirūpa
yajña kā karttā aru jisa samādhirūpa yajña ke anantara vighnakarttā-
laya vikṣeparūpa subāhu mārīca asura, tinako nāśa karane meṃ
asamartha aisā jo jijñāsurūpa muni viśvāmitra so laya vikṣepādi
rūpa vighna ke abhāvapūrvaka nirvikalpa samādhirūpa yajña kī siddhi
arthāt nirviśeṣa ātmānanda anubhava kī sthiti kī kāmanā kara
arthāt ātmakāmā hoya pūrvokta ācāryarūpa mahārāja daśaratha ke
samīpa āvatā bhayā jaise uddālaka ṛṣi paṃcāgni vidyākī ji-
jñāsākara rājā jaibalī ke pāsa āya prāpta bhayā tadvat, yaha prasaṃga
chāndogya upaniṣad ke paṃcama prapāṭhaka biṣe hai | taba ācāryyarūpa
daśaratha sādhana sampanna śuddha antaḥkaraṇa uttamādhikārī jijñā-
surūpa viśvāmitra kā apane graha dvāra para āgamana śravaṇa kara
unake samīpa jāya argha pādya pūjanādi ātithya karatā bhayā
jaise bhagavān vaivaśvata (dharmarāja) ne naciketā nāma jijñāsu
kā pūjanādi ātithya kiyā taise "tisrorātrīryadavātsī gṛhe
me 'naśnan brahmannatithirnamasyaḥ | "namaste 'tubrahman svasti meṃ astu
tasmātpratitrīn varān vṛṇīṣva" yaha prasaṃga kaṭhopaniṣad ke
prathama ballī meṃ hai | aru kahā ki he bhagavan āja āpane hamāre
ūpara baड़ā anugraha kiyā hai aru āja hamārā dhanya bhāgya hai
jo āpa sārikhe tapasvī ke śubhāgamana se hama aru graha kuṭumba
sarva pavitra huye haiṃ | he bhagavān āpakī kṛpā se mujhako sarva
kuśala hai, aba āpakā jo abhīṣṭa kārya hoya tisakī āpa
ājñā kariye maiṃ āpakī usa sevā ko pūrṇa kara kṛtārtha hovoṃ