Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kavi, Nivāja; Kālidāsa [Hrsg.]
Śakuntalā upākhyāna — Lakhanaū, 1895

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.32250#0025
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
(२४
भयो नृपके दुखभारी ॥ बिरह ताप चढ़ि आयो तनमें
नृप यों शोचन लाग्यो बनमें ॥ कहाँ जाऊँ कैसे सुख
पाऊं । यह दुख गाढ्यो काहि सुनाऊं ॥ अघ यों कब
फिरि दरशन पैहौं । तबलों यहदुख कैसे सहिहौं ॥ ज्यों २
लखत सेज यह सूनी । त्यों त्यों बढ़त पीर उर दूनी ॥
मनमें नृप यों शोच बढ़ाथो । मुनिन महाबन शोर म-
चायो ॥ महराज क्यों सुधि घिसराई । जित तित दानव
देत दिखाई ॥ लखत दानवन की परछाहीं । हमरो यज्ञ
सकल रहि जाहीं ॥ ऋषिन दीनयों बचन सुनायो । तु-
रत बियोगी नृप उठिधायो ॥ हित में भयो बितज अति
भारी । फेरि करनलाग्यो रखवारी ॥
इतिश्रीशकुंतलानाटकोद्वितीयोङ्कह २ ॥
अथ तृतीयोङ्कः ॥
चौपाई । पकरि गोतमी आश्रम आई । बिरह ल-
तनि में अतिही छाई ॥ बथा बिरह की सही न जाई ।
शकुंतला सुधि बुधि बिसराई ॥ संग सखी तन कोउ न
भावे । बैठि एकांत दृगनि बरसावे ॥ बिनदेखे कल नेक
न पावे । घरी २ ज्यों बरस बितावे ॥ सूनो सो सबरो
जग लेखति । धरेध्यान पिय मूरति देखति ॥ आईसुधि
पीतम कीरतिकी । तबै अंगूठी देखी नृपकी ॥
घनाक्षरी । सुधि और सब कौन समुझावे वाके उर
कछु नहिं भावे न सहेली कोऊ साथमें । अतिही दुखित
शिरनाये सूने सदन में बैठी प्यारी धरिके बदन बाम
हाथ में ॥ चित्र कैसी लिखि नेक डोलति न बोलति न
दुखनकी मोट धरिदीन्ही बिधि माथमें । सुनत बात


(24
bhayo nr̥pake dukhabhārī biraha tāpa caṛhi āyo tanameṃ
nr̥pa yoṃ śocana lāgyo banameṃ kahāṁ jāūṁ kaise sukha
pāūṃ / yaha dukha gāḍhyo kāhi sunāūṃ agha yoṃ kaba
phiri daraśana paihauṃ / tabaloṃ yahadukha kaise sahihauṃ jyoṃ 2
lakhata seja yaha sūnī / tyoṃ tyoṃ baṛhata pīra ura dūnī
manameṃ nr̥pa yoṃ śoca baṛhātho / munina mahābana śora ma-
cāyo maharāja kyoṃ sudhi ghisarāī / jita tita dānava
deta dikhāī lakhata dānavana kī parachāhīṃ / hamaro yajña
sakala rahi jāhīṃ r̥ṣina dīnayoṃ bacana sunāyo / tu-
rata biyogī nr̥pa uṭhidhāyo hita meṃ bhayo bitaja ati
bhārī / pheri karanalāgyo rakhavārī
itiśrīśakuṃtalānāṭakodvitīyoṅkaha 2
atha tr̥tīyoṅkaḥ
caupāī / pakari gotamī āśrama āī / biraha la-
tani meṃ atihī chāī bathā biraha kī sahī na jāī /
śakuṃtalā sudhi budhi bisarāī saṃga sakhī tana kou na
bhāve / baiṭhi ekāṃta dr̥gani barasāve binadekhe kala neka
na pāve / gharī 2 jyoṃ barasa bitāve sūno so sabaro
jaga lekhati / dharedhyāna piya mūrati dekhati āīsudhi
pītama kīratikī / tabai aṃgūṭhī dekhī nr̥pakī
ghanākṣarī / sudhi aura saba kauna samujhāve vāke ura
kachu nahiṃ bhāve na sahelī koū sāthameṃ / atihī dukhita
śiranāye sūne sadana meṃ baiṭhī pyārī dharike badana bāma
hātha meṃ citra kaisī likhi neka ḍolati na bolati na
dukhanakī moṭa dharidīnhī bidhi māthameṃ / sunata bāta
 
Annotationen