Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Prabhudayāla
Jñānaprakāśa: [jisameṃ Virāgāṅgavarṇana, kusaṅgadoṣaviṣaya, satsaṃgamāhātmyaphala, dharmaparīkṣāvyākhyāna, ātmaparīkṣānityatva, pretyabhāvakarmānusāraphalabhoga, brahmalakṣaṇaparīkṣā, yogāṅgavarṇana, aṣṭāṅga yogavibhūti, brahmopāsa nāvidhi, vrahmopāsakānāmacirādimārga gamana, brahmopāsanāphalamokṣa atyuttamarītisevarṇitahai] — Lakhanaū, [1888?]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.31595#0021
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानप्रकाश । १९
होगा तौ असंभवहै नहीं किंचित् आभासमात्रभी ज्ञानका
नहों होता यह सांख्यशास्त्र में कहा है इससे चित्तको
बिचार साधनसे शुद्धकर सम्पूर्ण दोषोंकी मूल दुष्टजनों
की संगति व प्रीतिको जो अपना कल्याण चाहै तौ
ग्रहण न करै ।।
इतिश्रीज्ञानप्रकशेप्रभुदयालुनिर्मितेकुसंगदोषविषयवर्णनेद्वितोयोऽध्याय:२
आथसत्संगमाहात्म्यफलवर्णनविषय।।
प्रारम्भः ।।
दो ० सतसंगतिसे लाभहो चित्त शुद्धता ज्ञान ।
श्रद्धा संगतिमोक्षप्रद परंतत्त्व बिज्ञान ।।
बुद्धिमान्की यह निश्चय करना चाहिये किसत्‌संग-
तिसे अधिक जीवका हितकारी और कोई पदार्थ नहींहै
जो यह कहा जाय कि बुद्धि स बिचार व विवेक करनेसे
तत्त्वज्ञान लाभ होसक्ताहै तौ बुद्धि इन्द्रियबश व इन्द्रिय
विषयआसक्तरहना साधारण प्रत्यक्ष होताहै कोई अनेक
सहस्र में एक ऐसा होता है कि जिसका चित्त पूर्व ज-
न्मके संस्कार से शुद्धताको प्राप्त आपसे विवेक में प्रवृत्त
होताहै सत्‌संगसे मलिनचित्तभी किंचित् रुचिके संयोग
से निर्मल होता है व स्वच्छ होकर ज्ञानप्रकाश को
लाभकर सत् असत् को लक्ष्यकरताहै फिर श्रद्धा पूर्वक
धर्ममें प्रवृत्त परमेश्वर को सगुण कार्य्य ब्रह्मभाव से
उपासना करके उत्तमगति ब्रह्मलोक प्राप्ति पर्य्यंत मोक्ष
को लाभ करताहै यद्यपि कार्य्य ब्रह्मके उपासनासे परं-


jñānaprakāśa | 19
hogā tau asaṃbhavahai nahīṃ kiṃcit ābhāsamātrabhī jñānakā
nahoṃ hotā yaha sāṃkhyaśāstra meṃ kahā hai isase cittako
bicāra sādhanase śuddhakara sampūrṇa doṣoṃkī mūla duṣṭajanoṃ
kī saṃgati va prītiko jo apanā kalyāṇa cāhai tau
grahaṇa na karai ||
itiśrījñānaprakaśeprabhudayālunirmitekusaṃgadoṣaviṣayavarṇanedvitoyo 'dhyāya:2
āthasatsaṃgamāhātmyaphalavarṇanaviṣaya||
prārambhaḥ ||
do 0 satasaṃgatise lābhaho citta śuddhatā jñāna |
śraddhā saṃgatimokṣaprada paraṃtattva bijñāna ||
buddhimānkī yaha niścaya karanā cāhiye kisat‌saṃga-
tise adhika jīvakā hitakārī aura koī padārtha nahīṃhai
jo yaha kahā jāya ki buddhi sa bicāra va viveka karanese
tattvajñāna lābha hosaktāhai tau buddhi indriyabaśa va indriya
viṣayaāsaktarahanā sādhāraṇa pratyakṣa hotāhai koī aneka
sahasra meṃ eka aisā hotā hai ki jisakā citta pūrva ja-
nmake saṃskāra se śuddhatāko prāpta āpase viveka meṃ pravṛtta
hotāhai sat‌saṃgase malinacittabhī kiṃcit rucike saṃyoga
se nirmala hotā hai va svaccha hokara jñānaprakāśa ko
lābhakara sat asat ko lakṣyakaratāhai phira śraddhā pūrvaka
dharmameṃ pravṛtta parameśvara ko saguṇa kāryya brahmabhāva se
upāsanā karake uttamagati brahmaloka prāpti paryyaṃta mokṣa
ko lābha karatāhai yadyapi kāryya brahmake upāsanāse paraṃ-


 
Annotationen