८७
सतसंगसागर ।
ई सब पालि मैं इनका पलिहौं ⁕ छत्री धरम पांउँ नाटरिहौं ॥
सब सम्प्रदा इनहिं कै आहीं ⁕ चहै जेहि भांतिलेंयँमनमाहीं ॥
इनका धन सब सुजस हमारा ⁕ यहमनदिढ़नहिंसोचबिचारा ॥
अस कहि बलिकरिदानतयारी ⁕ लीन्ह्योंकुसगेडुवाजलभारी ॥
सुक्राचार्ज कियो छल जाई ⁕ गेडुवा टोंटी बैठि छिपाई ॥
कुस करलै भई दानकिब्यारा ⁕ तब गेडुवा बँध भई जलधारा ॥
दो० भई धर्म की बेर अब लखुअगरी मति खेल ।
जेहिबिधिनाप्योभूमिहरिमायाअगमअपेल २७४ ॥
चौ० पुनिबावनबोलेभगवाना ⁕ यहि गेडुवानृपमइलसमाना ॥
अस कहि कुसकर डाभचलाई ⁕ बलिगुरुआँखिफूटिगइजाई ॥
गिरारुधिर बलि मनघबड़ाना ⁕ धर्मसमययहुअघकहँआना ॥
कह बावन तव गुरुछलकीन्हा ⁕ गेडुवाते जल गिरै न दीन्हा ॥
बैठि रहैं टोटी के बीचा ⁕ कुसकै डाभलागिद्रिगनीचा ॥
अस कहि पढ़न संकलप लागे ⁕ बलि दै बावनकर अनुरागे ॥
बावन कर जब बलि दै दाना ⁕ लीनसंकलप महिभगवाना ॥
देवन सुमन वृष्टिझरि लाई ⁕ भै अनन्द दुन्दभी बजाई ॥
दो० लीन संकलपप्रभुजबहिं कह बलिते असबानि ।
नापउँ आपनि भुम्मि मैं लखौ तमासादानि ॥
असकहिधारि विराटतन यकपगकियोपताल ।
मृत्तलोकयकपगप्रभूएकआकासकृपाल २७६ ॥
चौ० जोपगप्रभु आकासउठाई ⁕ ब्रह्म लोक मा निकस्योजाई ॥
ब्रह्मैं लखि बिराट के चरना ⁕ लीन्ह्यों धोय ब्रह्मपदबरना ॥
सोइ गंगा भागीरथ दयऊ ⁕ साठिहजारसोखलअघतरेऊ ॥
तब बावन बलिते कह बैना ⁕ आधा पैग देहु मम चैना ॥
पुनि बलि बावनते कह बानी ⁕ तुम ब्रह्मण नहिं छलकैखानी ॥
मम दरसन हित बावन रूपा ⁕ अपने हित बिराट भै भूपा ॥
87
satasaṃgasāgara |
ī saba pāli maiṃ inakā palihauṃ ⁕ chatrī dharama pāṃuṁ nāṭarihauṃ ||
saba sampradā inahiṃ kai āhīṃ ⁕ cahai jehi bhāṃtileṃyaṁmanamāhīṃ ||
inakā dhana saba sujasa hamārā ⁕ yahamanadiṛhanahiṃsocabicārā ||
asa kahi balikaridānatayārī ⁕ līnhyoṃkusageḍuvājalabhārī ||
sukrācārja kiyo chala jāī ⁕ geḍuvā ṭoṃṭī baiṭhi chipāī ||
kusa karalai bhaī dānakibyārā ⁕ taba geḍuvā baṁdha bhaī jaladhārā ||
do0 bhaī dharma kī bera aba lakhuagarī mati khela |
jehibidhināpyobhūmiharimāyāagamaapela 274 ||
cau0 punibāvanabolebhagavānā ⁕ yahi geḍuvānṛpamaïlasamānā ||
asa kahi kusakara ḍābhacalāī ⁕ baliguruāṁkhiphūṭigaïjāī ||
girārudhira bali managhabaड़ānā ⁕ dharmasamayayahuaghakahaṁānā ||
kaha bāvana tava guruchalakīnhā ⁕ geḍuvāte jala girai na dīnhā ||
baiṭhi rahaiṃ ṭoṭī ke bīcā ⁕ kusakai ḍābhalāgidriganīcā ||
asa kahi paṛhana saṃkalapa lāge ⁕ bali dai bāvanakara anurāge ||
bāvana kara jaba bali dai dānā ⁕ līnasaṃkalapa mahibhagavānā ||
devana sumana vṛṣṭijhari lāī ⁕ bhai ananda dundabhī bajāī ||
do0 līna saṃkalapaprabhujabahiṃ kaha balite asabāni |
nāpaüṁ āpani bhummi maiṃ lakhau tamāsādāni ||
asakahidhāri virāṭatana yakapagakiyopatāla |
mṛttalokayakapagaprabhūekaākāsakṛpāla 276 ||
cau0 jopagaprabhu ākāsaüṭhāī ⁕ brahma loka mā nikasyojāī ||
brahmaiṃ lakhi birāṭa ke caranā ⁕ līnhyoṃ dhoya brahmapadabaranā ||
soi gaṃgā bhāgīratha dayaū ⁕ sāṭhihajārasokhalaaghatareū ||
taba bāvana balite kaha bainā ⁕ ādhā paiga dehu mama cainā ||
puni bali bāvanate kaha bānī ⁕ tuma brahmaṇa nahiṃ chalakaikhānī ||
mama darasana hita bāvana rūpā ⁕ apane hita birāṭa bhai bhūpā ||
सतसंगसागर ।
ई सब पालि मैं इनका पलिहौं ⁕ छत्री धरम पांउँ नाटरिहौं ॥
सब सम्प्रदा इनहिं कै आहीं ⁕ चहै जेहि भांतिलेंयँमनमाहीं ॥
इनका धन सब सुजस हमारा ⁕ यहमनदिढ़नहिंसोचबिचारा ॥
अस कहि बलिकरिदानतयारी ⁕ लीन्ह्योंकुसगेडुवाजलभारी ॥
सुक्राचार्ज कियो छल जाई ⁕ गेडुवा टोंटी बैठि छिपाई ॥
कुस करलै भई दानकिब्यारा ⁕ तब गेडुवा बँध भई जलधारा ॥
दो० भई धर्म की बेर अब लखुअगरी मति खेल ।
जेहिबिधिनाप्योभूमिहरिमायाअगमअपेल २७४ ॥
चौ० पुनिबावनबोलेभगवाना ⁕ यहि गेडुवानृपमइलसमाना ॥
अस कहि कुसकर डाभचलाई ⁕ बलिगुरुआँखिफूटिगइजाई ॥
गिरारुधिर बलि मनघबड़ाना ⁕ धर्मसमययहुअघकहँआना ॥
कह बावन तव गुरुछलकीन्हा ⁕ गेडुवाते जल गिरै न दीन्हा ॥
बैठि रहैं टोटी के बीचा ⁕ कुसकै डाभलागिद्रिगनीचा ॥
अस कहि पढ़न संकलप लागे ⁕ बलि दै बावनकर अनुरागे ॥
बावन कर जब बलि दै दाना ⁕ लीनसंकलप महिभगवाना ॥
देवन सुमन वृष्टिझरि लाई ⁕ भै अनन्द दुन्दभी बजाई ॥
दो० लीन संकलपप्रभुजबहिं कह बलिते असबानि ।
नापउँ आपनि भुम्मि मैं लखौ तमासादानि ॥
असकहिधारि विराटतन यकपगकियोपताल ।
मृत्तलोकयकपगप्रभूएकआकासकृपाल २७६ ॥
चौ० जोपगप्रभु आकासउठाई ⁕ ब्रह्म लोक मा निकस्योजाई ॥
ब्रह्मैं लखि बिराट के चरना ⁕ लीन्ह्यों धोय ब्रह्मपदबरना ॥
सोइ गंगा भागीरथ दयऊ ⁕ साठिहजारसोखलअघतरेऊ ॥
तब बावन बलिते कह बैना ⁕ आधा पैग देहु मम चैना ॥
पुनि बलि बावनते कह बानी ⁕ तुम ब्रह्मण नहिं छलकैखानी ॥
मम दरसन हित बावन रूपा ⁕ अपने हित बिराट भै भूपा ॥
87
satasaṃgasāgara |
ī saba pāli maiṃ inakā palihauṃ ⁕ chatrī dharama pāṃuṁ nāṭarihauṃ ||
saba sampradā inahiṃ kai āhīṃ ⁕ cahai jehi bhāṃtileṃyaṁmanamāhīṃ ||
inakā dhana saba sujasa hamārā ⁕ yahamanadiṛhanahiṃsocabicārā ||
asa kahi balikaridānatayārī ⁕ līnhyoṃkusageḍuvājalabhārī ||
sukrācārja kiyo chala jāī ⁕ geḍuvā ṭoṃṭī baiṭhi chipāī ||
kusa karalai bhaī dānakibyārā ⁕ taba geḍuvā baṁdha bhaī jaladhārā ||
do0 bhaī dharma kī bera aba lakhuagarī mati khela |
jehibidhināpyobhūmiharimāyāagamaapela 274 ||
cau0 punibāvanabolebhagavānā ⁕ yahi geḍuvānṛpamaïlasamānā ||
asa kahi kusakara ḍābhacalāī ⁕ baliguruāṁkhiphūṭigaïjāī ||
girārudhira bali managhabaड़ānā ⁕ dharmasamayayahuaghakahaṁānā ||
kaha bāvana tava guruchalakīnhā ⁕ geḍuvāte jala girai na dīnhā ||
baiṭhi rahaiṃ ṭoṭī ke bīcā ⁕ kusakai ḍābhalāgidriganīcā ||
asa kahi paṛhana saṃkalapa lāge ⁕ bali dai bāvanakara anurāge ||
bāvana kara jaba bali dai dānā ⁕ līnasaṃkalapa mahibhagavānā ||
devana sumana vṛṣṭijhari lāī ⁕ bhai ananda dundabhī bajāī ||
do0 līna saṃkalapaprabhujabahiṃ kaha balite asabāni |
nāpaüṁ āpani bhummi maiṃ lakhau tamāsādāni ||
asakahidhāri virāṭatana yakapagakiyopatāla |
mṛttalokayakapagaprabhūekaākāsakṛpāla 276 ||
cau0 jopagaprabhu ākāsaüṭhāī ⁕ brahma loka mā nikasyojāī ||
brahmaiṃ lakhi birāṭa ke caranā ⁕ līnhyoṃ dhoya brahmapadabaranā ||
soi gaṃgā bhāgīratha dayaū ⁕ sāṭhihajārasokhalaaghatareū ||
taba bāvana balite kaha bainā ⁕ ādhā paiga dehu mama cainā ||
puni bali bāvanate kaha bānī ⁕ tuma brahmaṇa nahiṃ chalakaikhānī ||
mama darasana hita bāvana rūpā ⁕ apane hita birāṭa bhai bhūpā ||