Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śāligrāma [VerfasserIn]
Satasaṃgasāgara: jisameṃ Bhagavān ke daśoṃ avatāroṃ kī kathāeṃ vicitra dohā, caupāī ādi chandoṃ meṃ varṇita haiṃ — Lakhanaū: Navalakiśora, 1915

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51645#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नमः ॥
ओं श्रीसालिग्रामायनमः । ओं श्रीगुरुभ्यायनमः । ओं श्रीहनूमानायनमः
ओं श्री सारस्वतायनमः ॥
अथ सतसंगसागर प्रारम्भः ॥
दो० नाम गणपती गुरुचरण हनोमान मनरंग ।
सारस्वत बन्दनकरौं कहौं सागर सतसंग ॥
अहंब्रह्म उरध्यान धरि सतगुरु पद बलपाय ।
करौं प्रघट सतसंग जग बिश्वासं फलदाय २ ॥
सो० ज्ञानभक्ति परकाश प्रातकालकी समयसम ।
ऐसाहै सतसंग जानत निजप्रभु दासकोउ १ ॥
चौ० बन्दहुगणपतिनामत्रिकाला ⁕ बुद्धिहीनमोंहिजानिकृपाला ॥
चितबोउकोर ओर मोरि ताता ⁕ मैं तव पुत्र ज्ञानकर नाता ॥
गुणपति ज्ञान नात जो मानौं ⁕ आपनदास सत्तिनिज जानौं ॥
तब मोहिं बुद्धि मिलै बरदाना ⁕ कहौं संतसं सागर परमाना ॥
आप गजबदन मूस सवारी ⁕ अपनैंभार अपनिसिरधारी ॥
कुछु औकाति मूसकै नाहीं ⁕ जो तुमका धारै तन माहीं ॥
आपै आंगुश आपै हाथी ⁕ आपमहाउत दोसरु साथी ॥
अपनै आपै भार सँभारा ⁕ दीन्ह्यौं मूँसे सुजस अपारा ॥
मैं हौं मूस ज्ञान हैं गुणपति ⁕ इतनीसालिकरामकेसमपति ॥

śrīgaṇeśāya namaḥ ||
oṃ śrīsāligrāmāyanamaḥ | oṃ śrīgurubhyāyanamaḥ | oṃ śrīhanūmānāyanamaḥ
oṃ śrī sārasvatāyanamaḥ ||
atha satasaṃgasāgara prārambhaḥ ||
do0 nāma gaṇapatī gurucaraṇa hanomāna manaraṃga |
sārasvata bandanakarauṃ kahauṃ sāgara satasaṃga ||
ahaṃbrahma uradhyāna dhari sataguru pada balapāya |
karauṃ praghaṭa satasaṃga jaga biśvāsaṃ phaladāya 2 ||
so0 jñānabhakti parakāśa prātakālakī samayasama |
aisāhai satasaṃga jānata nijaprabhu dāsakou 1 ||
cau0 bandahugaṇapatināmatrikālā ⁕ buddhihīnamoṃhijānikṛpālā ||
citaboukora ora mori tātā ⁕ maiṃ tava putra jñānakara nātā ||
guṇapati jñāna nāta jo mānauṃ ⁕ āpanadāsa sattinija jānauṃ ||
taba mohiṃ buddhi milai baradānā ⁕ kahauṃ saṃtasaṃ sāgara paramānā ||
āpa gajabadana mūsa savārī ⁕ apanaiṃbhāra apanisiradhārī ||
kuchu aukāti mūsakai nāhīṃ ⁕ jo tumakā dhārai tana māhīṃ ||
āpai āṃguśa āpai hāthī ⁕ āpamahāuta dosaru sāthī ||
apanai āpai bhāra saṁbhārā ⁕ dīnhyauṃ mūṁse sujasa apārā ||
maiṃ hauṃ mūsa jñāna haiṃ guṇapati ⁕ itanīsālikarāmakesamapati ||
 
Annotationen