Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śāligrāma [VerfasserIn]
Satasaṃgasāgara: jisameṃ Bhagavān ke daśoṃ avatāroṃ kī kathāeṃ vicitra dohā, caupāī ādi chandoṃ meṃ varṇita haiṃ — Lakhanaū: Navalakiśora, 1915

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51645#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अथ सतसंगसागर पूजण ॥
अथ संकल्प ॥
उों विस्वंविस्नुं जम्बूदीपे भारतखंडे आर्जावर्ते पुन्निछेत्रे कलउजुगे
सम्बत्सरे रुद्रायदिने आत्माजसे सतसंगसागरे श्रवणाय वांछना
फले प्राप्त महंकरिखे संकल्प इति ॥
(अथ अस्नान ) जलअस्नानं नीचयं भस्मअस्नानं
उत्तिमं । ज्ञानअस्नानं परम्पद्म सोयं ब्रह्म नमस्त्वत्म इति
अस्नान ॥ (अथ चंदनमंत्र) मलय्त प्रमात्मं आनन्दब्रह्मं इति
गंध ( अथ फूलमंत्र) पुस्पाय पूँण्मजसय्त अनन्द्म इतिपुस्प
(अथ अच्छत) साल्याय पूज्य्मअच्छताय आचरण इतिमंत्र
(अथ भोगमंत्र) भाव्त विसदय आत्माय भक्ष्यह इतिभोग
(अथ ताम्बूलमंत्र) तत्त्राय ताम्बूलं ब्रह्म अर्पण नमस्त्वते ॥
इति पूजण ॥

atha satasaṃgasāgara pūjaṇa ||
atha saṃkalpa ||
uoṃ visvaṃvisnuṃ jambūdīpe bhāratakhaṃḍe ārjāvarte punnichetre kalaüjuge
sambatsare rudrāyadine ātmājase satasaṃgasāgare śravaṇāya vāṃchanā
phale prāpta mahaṃkarikhe saṃkalpa iti ||
(atha asnāna ) jalaasnānaṃ nīcayaṃ bhasmaasnānaṃ
uttimaṃ | jñānaasnānaṃ parampadma soyaṃ brahma namastvatma iti
asnāna || (atha caṃdanamaṃtra) malayta pramātmaṃ ānandabrahmaṃ iti
gaṃdha ( atha phūlamaṃtra) puspāya pūṁṇmajasayta anandma itipuspa
(atha acchata) sālyāya pūjymaacchatāya ācaraṇa itimaṃtra
(atha bhogamaṃtra) bhāvta visadaya ātmāya bhakṣyaha itibhoga
(atha tāmbūlamaṃtra) tattrāya tāmbūlaṃ brahma arpaṇa namastvate ||
iti pūjaṇa ||
 
Annotationen