Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Devanandana
Bhajanamālā — Lakhanaū: Navalakiśora, 1889

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.51814#0008
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
संक्षेपदुर्गा ॥
अर्त्थात्
एकअध्यायकाअर्थएकश्लोकमेंकियागयाहै ॥
अ० १ भानेार्व्वंशेसमासीत्सुरइबसुरथःसानुभावेन
यस्यादैवंकार्य्यंविधातुंयदिभवतिसमाविठकृतासापिनि
त्या ।। विख्यातेात्यत्तिरेषाजगतिजलमयेबोधनार्थाय
शौरेर्हन्तुंकणेड्भिवौयांविधिरनिशमनौत्कल्प्यते सैब
दुर्गा १ ॥
अ० २ दृष्टत्रासैन्यंस्वकीयंविजितमथहृतञ्चाधिपत्यं
सुराणांगत्वादेवेशमीशंनिजचरितमिदं दानवैर्निर्जरा
स्ते ।। व्याजहुपूचैतयेार्निःसृतमथसुमहत्तेजआसीत्परेयां
भूत्वानारीतदातत्त्वरितमसुरराशिस्तयाधानिभूयः २ ।।
अ० ३ सेनानीश्चिक्षुरोसौबिनिहतमखिलंसैन्यमे
तन्मदीयंइत्यालोक्याथदेवींनिशितशरनिपातैःसमाच्छा
दयत्ताम् ।। छित्वासापीषुणास्वेतदपितमवधीदेवमेवा
सुरेशः आकर्ण्येतद्वधञ्चागतइहमहिषेशेाप्यधानीति
देव्या ३ ।।
अ० ४ तस्मिन्नत्युग्रवीर्य्यनिधनमुपगतेभूरिभीति
न्ददाने तान्देवींतुष्टुवुस्तेनिखिलसुरगणा हर्षिताःपूर्ण
कामाः ।। येभ्येाऽभीष्टञ्चदत्वावरमतलमहेापुजितायाच

saṃkṣepadurgā ||
artthāt
ekaadhyāyakāarthaekaślokameṃkiyāgayāhai ||
a0 1 bhāneārvvaṃśesamāsītsuraïbasurathaḥsānubhāvena
yasyādaivaṃkāryyaṃvidhātuṃyadibhavatisamāviṭhakṛtāsāpini
tyā || vikhyāteātyattireṣājagatijalamayebodhanārthāya
śaurerhantuṃkaṇeḍbhivauyāṃvidhiraniśamanautkalpyate saiba
durgā 1 ||
a0 2 dṛṣṭatrāsainyaṃsvakīyaṃvijitamathahṛtañcādhipatyaṃ
surāṇāṃgatvādeveśamīśaṃnijacaritamidaṃ dānavairnirjarā
ste || vyājahupūcaitayeārniḥsṛtamathasumahattejaāsītpareyāṃ
bhūtvānārītadātattvaritamasurarāśistayādhānibhūyaḥ 2 ||
a0 3 senānīścikṣurosaubinihatamakhilaṃsainyame
tanmadīyaṃityālokyāthadevīṃniśitaśaranipātaiḥsamācchā
dayattām || chitvāsāpīṣuṇāsvetadapitamavadhīdevamevā
sureśaḥ ākarṇyetadvadhañcāgataïhamahiṣeśeāpyadhānīti
devyā 3 ||
a0 4 tasminnatyugravīryyanidhanamupagatebhūribhīti
ndadāne tāndevīṃtuṣṭuvustenikhilasuragaṇā harṣitāḥpūrṇa
kāmāḥ || yebhyeā 'bhīṣṭañcadatvāvaramatalamaheāpujitāyāca
 
Annotationen