Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Devanandana
Bhajanamālā — Lakhanaū: Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51814#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशायनमः ।।
अथभजनमाला ॥
श्लोक ॥ नत्वादेवींदशविधांगणेशार्कंहरिंशिवम् ।।
लोकानांभुक्तिमुक्तयर्थंक्रियतेगीतमालिकाम१ ब्रह्मराज
कुलोड्भूतादेवनन्दसंज्ञकः ।। वासःशिवहराख्येचसत्कु
लेकुलदीपकः २ सीतायत्रसमुड्भूतातीरभुकदेशपावनः ।।
तवराज्यञ्चग्रामञ्चवाग्वतीयत्रविश्रुता३ वाग्वत्याः पूर्व
दिग्भागेक्रोशैकेचमनेाहरे ।। शिवेननिर्मिताचैषासुन्दरी
चातिसुन्दरि४कृत्वाचपुरनिमणिंशिवेापूर्वदिशाङ्गतः ।।
देवकुल्यांनिवासेाभूदतेाशिवहरऽस्मृतः५ ।। दोहा ॥ ब्रह्म
राजकुलभूततनदेवनँदनममनाम ।। पावनमिथिलादेशमहँ
अस्थितिाशिवहरग्राम १ शान्तलोगकेहर्षहितरचैंगोत
कीमाल ॥ लीलाशेाभाशान्तिकर सुनतहरैअघजाल २
कबित ॥ बन्दोंश्रीकालीपदकमलोंतेअधिकलालेजाकेा
जगशान्तलोगदेवीरूपध्यायेहैं । कहतगणेशगाणपत्य
अरुशैवसदा शंकरअबिनाशी सुखराशी कहिगायेहैं ।
जोकोध्यानविश्णुकरिध्यावतउर वैष्णवलहि दुर्लभसुख
जाकेाब्रह्मादिकसिहायेहैं । कहतसौरसूर्यजाहिदेवसुवन
वेदजाकेापांचतनएकपंचदेवठहरायेहैं २ ।। छप्पय ।। पञ्च
देवताध्यायबहुरिइनकेजोजनहैं । निजनिजइष्टहिचरण
कांज जाके अलि मनहैं ।। सब कहँ करौं प्रणाम जासु

śrīgaṇeśāyanamaḥ ||
athabhajanamālā ||
śloka || natvādevīṃdaśavidhāṃgaṇeśārkaṃhariṃśivam ||
lokānāṃbhuktimuktayarthaṃkriyategītamālikāma1 brahmarāja
kuloḍbhūtādevanandasaṃjñakaḥ || vāsaḥśivaharākhyecasatku
lekuladīpakaḥ 2 sītāyatrasamuḍbhūtātīrabhukadeśapāvanaḥ ||
tavarājyañcagrāmañcavāgvatīyatraviśrutā3 vāgvatyāḥ pūrva
digbhāgekrośaikecamaneāhare || śivenanirmitācaiṣāsundarī
cātisundari4kṛtvācapuranimaṇiṃśiveāpūrvadiśāṅgataḥ ||
devakulyāṃnivāseābhūdateāśivahara 'smṛtaḥ5 || dohā || brahma
rājakulabhūtatanadevanaṁdanamamanāma || pāvanamithilādeśamahaṁ
asthitiāśivaharagrāma 1 śāntalogakeharṣahitaracaiṃgota
kīmāla || līlāśeābhāśāntikara sunataharaiaghajāla 2
kabita || bandoṃśrīkālīpadakamaloṃteadhikalālejākeā
jagaśāntalogadevīrūpadhyāyehaiṃ | kahatagaṇeśagāṇapatya
aruśaivasadā śaṃkaraabināśī sukharāśī kahigāyehaiṃ |
jokodhyānaviśṇukaridhyāvataüra vaiṣṇavalahi durlabhasukha
jākeābrahmādikasihāyehaiṃ | kahatasaurasūryajāhidevasuvana
vedajākeāpāṃcatanaekapaṃcadevaṭhaharāyehaiṃ 2 || chappaya || pañca
devatādhyāyabahuriinakejojanahaiṃ | nijanijaïṣṭahicaraṇa
kāṃja jāke ali manahaiṃ || saba kahaṁ karauṃ praṇāma jāsu
 
Annotationen