Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Devanandana
Bhajanamālā — Lakhanaū: Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51814#0010
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भजनमाला ।
अ० १० भ्राताप्राणेश्वरोमेहतइतिनितरांकिंत्वया
नैवयुक्तंकिंत्वन्यासाम्बलेनातिशयबलमवाप्यात्रयुद्वेयुन
क्ति ॥ इत्युत्किचैवशुम्भेत्रिभवनजननीदर्शयित्यास्वतन्वा
मेकत्रीभूयसंस्थाअथचतमवधीदेकतामाप्यदेवी १० ॥
अ० ११ देव्यादैत्येशपूज्येहननमुपगतेतुष्टुवुःसांग
देवायेभ्येादत्तंवरन्तत्सकलसुखकरंवांछितार्थंददानम् ॥
हयेत्फिुल्लाननास्तेनिहतरिपुगणःसृष्टिरक्षादिकारीम
कालीं कात्यायनीं तामवनिसलिलरूपाञ्च नाराय-
णींवै ११ ।।
अ० १२स्तेावेणानेननित्यंकिलविमलमनाःस्तौति
येामांप्रेपन्नांनेादारिद्यं कदाचिड्भयमपिनृपतेादस्युतेावा
न्यकेन ।। तन्माहात्म्यंमदीयंकथमपिपठतस्तस्यनैवा
स्तिकिंचित् देवीवाक्यंचसर्व्वंतदितिविजयतीसर्व्वलोके
षुशश्वत् १२ ।।
अ० १३ देवीमाहात्म्यमेतत्सकलमभिहितंराजबेा
धायसम्यक् दत्वाभीवृंततस्सावरमखिलमिदंवैश्यवर्य
स्यराज्ञः॥ एवंतस्यापितद्वतवरसुरथमहीपालकस्यापि
नूनं भक्त्याताभ्यांचदेवी किलसमभवदन्तहितास्तूय
माना१३ ॥
इति संक्षेपदुर्गा सम्पूर्णा ।।

bhajanamālā |
a0 10 bhrātāprāṇeśvaromehataïtinitarāṃkiṃtvayā
naivayuktaṃkiṃtvanyāsāmbalenātiśayabalamavāpyātrayudveyuna
kti || ityutkicaivaśumbhetribhavanajananīdarśayityāsvatanvā
mekatrībhūyasaṃsthāathacatamavadhīdekatāmāpyadevī 10 ||
a0 11 devyādaityeśapūjyehananamupagatetuṣṭuvuḥsāṃga
devāyebhyeādattaṃvarantatsakalasukhakaraṃvāṃchitārthaṃdadānam ||
hayetphiullānanāstenihataripugaṇaḥsṛṣṭirakṣādikārīma
kālīṃ kātyāyanīṃ tāmavanisalilarūpāñca nārāya-
ṇīṃvai 11 ||
a0 12steāveṇānenanityaṃkilavimalamanāḥstauti
yeāmāṃprepannāṃneādāridyaṃ kadāciḍbhayamapinṛpateādasyuteāvā
nyakena || tanmāhātmyaṃmadīyaṃkathamapipaṭhatastasyanaivā
stikiṃcit devīvākyaṃcasarvvaṃtaditivijayatīsarvvaloke
ṣuśaśvat 12 ||
a0 13 devīmāhātmyametatsakalamabhihitaṃrājabeā
dhāyasamyak datvābhīvṛṃtatassāvaramakhilamidaṃvaiśyavarya
syarājñaḥ|| evaṃtasyāpitadvatavarasurathamahīpālakasyāpi
nūnaṃ bhaktyātābhyāṃcadevī kilasamabhavadantahitāstūya
mānā13 ||
iti saṃkṣepadurgā sampūrṇā ||
 
Annotationen