Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Devanandana
Bhajanamālā — Lakhanaū: Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51814#0012
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

भजनमाला ।
अनुकम्पापाइ । लहिकालीपदभक्ति जााहसेवत सुख
छाई ।। पत्रपौत्रयशबिभवजतजासुकृपानिजगृहभरौं ।
तासुचरितशतअष्टपद विरचिगीतमालाकरौं १ ।।
अथभजन ॥
[...]भरवतालजल्दतिताला १ ॥ जयजयकालीकल्याणातू ।
कमलासनसेवितमाया ॥ अलखअखिलव्रह्माण्डलोके
सुरपलभीतरउपजाया १ जबजबगाढ़पक्योबसुधाकोदुष्ट
असुरभरपाया ।। गाय सन्तसुरआरतबाणी तुमकोटेरि
मुनाया २ तबतब बपुअनेकधारणकरि हतिकैदनुजनि
काया ॥ सुखीकरत सुरसाधुबिप्रमहि बिमलसुयशजग
छाया ३ एकबार बिनजल महिऊपर अतिहि दुकाल
सताया।।त्राहिशब्दसुरटेरिसुनायेातुरतहि कीनसहाया ४
शाकरूपह्वइप्रकटभईजगस्मादअमीरसपाया ।। देवसुवन
शत सम्वतलों तबशाकम्भरी कहाया ५ ।। रागकाफीताल
तिताला२ ॥ सकलपदारथ पायेा।।तबतेसुतबितनारि राज
पुरजतशुभ बिविधभांति सुखछायेा १ ज्ञानमानविद्या
कबिताईपदकेबोध लखायेा ।। अन्तर बाहिरकृतकलि
कल्मषदुखकेपुंजनशायेा २ जबतेशरणागत कालीके
जानि अभयपद आयेा ।। देवसुवल कालीप्रसादते अति
आनंदअघायेा ३ ।। रागझझीटीतालतितालाजल्द ३ ।। तुवघर
केमैंसदादासहूं पौत्रजन्मफलपाय मातजू २ असितनौमि
तुलमासअर्द्वनिशिकर्कलगनबुधबारजू ॥ जीवनखतअरु
तनुपतिशशिहैंतनकेसुखदातारमातजू२पञ्चमगुरुतिसरे

6
bhajanamālā |
anukampāpāi | lahikālīpadabhakti jāāhasevata sukha
chāī || patrapautrayaśabibhavajatajāsukṛpānijagṛhabharauṃ |
tāsucaritaśataaṣṭapada viracigītamālākarauṃ 1 ||
athabhajana ||
[...]bharavatālajaldatitālā 1 || jayajayakālīkalyāṇātū |
kamalāsanasevitamāyā || alakhaakhilavrahmāṇḍaloke
surapalabhītaraüpajāyā 1 jabajabagāṛhapakyobasudhākoduṣṭa
asurabharapāyā || gāya santasuraāratabāṇī tumakoṭeri
munāyā 2 tabataba bapuanekadhāraṇakari hatikaidanujani
kāyā || sukhīkarata surasādhubipramahi bimalasuyaśajaga
chāyā 3 ekabāra binajala mahiūpara atihi dukāla
satāyā||trāhiśabdasuraṭerisunāyeāturatahi kīnasahāyā 4
śākarūpahvaïprakaṭabhaījagasmādaamīrasapāyā || devasuvana
śata samvataloṃ tabaśākambharī kahāyā 5 || rāgakāphītāla
titālā2 || sakalapadāratha pāyeā||tabatesutabitanāri rāja
purajataśubha bividhabhāṃti sukhachāyeā 1 jñānamānavidyā
kabitāīpadakebodha lakhāyeā || antara bāhirakṛtakali
kalmaṣadukhakepuṃjanaśāyeā 2 jabateśaraṇāgata kālīke
jāni abhayapada āyeā || devasuvala kālīprasādate ati
ānaṃdaaghāyeā 3 || rāgajhajhīṭītālatitālājalda 3 || tuvaghara
kemaiṃsadādāsahūṃ pautrajanmaphalapāya mātajū 2 asitanaumi
tulamāsaardvaniśikarkalaganabudhabārajū || jīvanakhataaru
tanupatiśaśihaiṃtanakesukhadātāramātajū2pañcamagurutisare
 
Annotationen