Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Jagat
Jagat upadeśa: jisako Jagatsiṃha ne nirmita kiyā — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29101#0003
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नम: ।।
प्रार्थना १
सो० । जेहि सुमिरे सिधि होय, गणनायक मङ्गलभवन ।
विघ्र हरो प्रधु सोय, एकदन्त गजबदन शुभ ।।
दो० । देवि सरस्वती मुमिरिके, धरों चरण का ध्यान ।
वाक्यसिद्धि मम कीजिये, होय सदा सन्मान ।।
श्रीगुरुचरण प्रणामकरि, घरों हृदय में ध्यान ।
स्वामी किरपा कीजिये, सदा होय कल्यान ।।
चौ० । गुरुके चरणप्रीति जो करई । बिन प्रयास भवसागरतरई ।।
गुरुकी महिमा अमितअपारा । सुमिरतजीव लहैभवपारा ।।
जगतसिंह ये सत्यप्रमाणा । गुरुकी कृपा होयकल्याणा ।।
दयावन्त प्रभु सबमुखकारी । विष्णुस्वरूप सर्वदुखहारी ।।
चरणकमलमें करों प्मणामा । पूरणकरो सदा मम कामा ।।
सर्वदेवगणोंके चरणोंमें प्रणाम करके प्रार्थना करताहूं कि;
शुभकार्यमें कोई विघ्न न होय, कलिके सज्जनोंको बारम्बार प्र-
णाम करताहूं कि, आपलोगोंकी कृपासे मेरी भणितका सन्मान
होवे, क्योंकि मुझको अपने बल व बुद्धिका भरोसा नहीं है, केवल
आप लोगोंकी कृपाका भरोसा है, सर्वजीवों को प्रणाम करके


śrīgaṇeśāya nama: //
prārthanā 1
so0 / jehi sumire sidhi hoya, gaṇanāyaka maṅgalabhavana /
vighra haro pradhu soya, ekadanta gajabadana śubha //
do0 / devi sarasvatī mumirike, dharoṃ caraṇa kā dhyāna /
vākyasiddhi mama kījiye, hoya sadā sanmāna //
śrīgurucaraṇa praṇāmakari, gharoṃ hr̥daya meṃ dhyāna /
svāmī kirapā kījiye, sadā hoya kalyāna //
cau0 / guruke caraṇaprīti jo karaī / bina prayāsa bhavasāgarataraī //
gurukī mahimā amitaapārā / sumiratajīva lahaibhavapārā //
jagatasiṃha ye satyapramāṇā / gurukī kr̥pā hoyakalyāṇā //
dayāvanta prabhu sabamukhakārī / viṣṇusvarūpa sarvadukhahārī //
caraṇakamalameṃ karoṃ pmaṇāmā / pūraṇakaro sadā mama kāmā //
sarvadevagaṇoṃke caraṇoṃmeṃ praṇāma karake prārthanā karatāhūṃ ki;
śubhakāryameṃ koī vighna na hoya, kalike sajjanoṃko bārambāra pra-
ṇāma karatāhūṃ ki, āpalogoṃkī kr̥pāse merī bhaṇitakā sanmāna
hove, kyoṃki mujhako apane bala va buddhikā bharosā nahīṃ hai, kevala
āpa logoṃkī kr̥pākā bharosā hai, sarvajīvoṃ ko praṇāma karake
 
Annotationen