२ शिवरत्नसंग्रह ।
अर्थ ।। ब्राह्मण सन्मान से नित्यही विषके समान डरे और
अमृत के समान अपमान की चाहना करे ४ ।।
नतेनवृद्धोभवति येनास्य पलितं शिर: ।
योवैयुवाप्यधीयानस्तंदेवाः स्थविरं विदु: ५ ।।
शिरके बाल सफेद होने से वृद्ध नहीं होताहै जो जवान भी
पढ़ा लिखाहो तो उसको देवतालोग वृद्ध कहते हैं ५ ।।
सब आश्रमोंको गृहस्थके संहारे से जीना ।।
यथावायुंसूमाश्रित्य वर्तन्तेसर्वजन्तव: ।
तर्थागृहस्थमाश्रित्य वर्तन्ते सर्वआश्रमा: ६ ।।
अर्थ ।। जैसे हृदय में स्थित प्राणनाम पवन के आश्रय से
सब जीव जीते हैं वैसेही गृहस्थ के सहारे से सब आश्रम
निर्वाह करते हैं ६ ।।
भिक्षाके देने का फल ।।
यत्पुण्यफलमाप्नोति गांदत्त्वाविधिवदगुरो: ।
तत्पुण्यफलमाप्नोति भिक्षांदत्त्वाद्विजोगृही ७।।
अर्थ ।। विधिवत् कहिये सोने के सींग आदि मढ़ाकै गुरु
को गौदेने से जो फल होताहै वह फल गृहस्थ को विधिपूर्वक
भिक्षा देने से प्राप्त होताहै ७ ।।
दरिद्री गृहस्यको अतिथिका सरकार ।।
तृणानिभूमिरुदकं वाक् चतुर्थी व सूनृता ।
एतान्यापिसतांगेहे नोच्छिद्यन्तेकदाचन ८ ।।
अर्थ ।। अन्न न होय तो तृण बिछानेको १ विश्रामके लिये भूमि
२ पैर धोने आदि के लिये जल ३ और प्यारे वचन ४ ये सब
अतिथि के लिये धर्मात्मा गृहस्थके घर में कभी नहींदूर रहते हैं
अर्थात् अवश्य देने पड़ते हैं ८ ।।
2 śivaratnasaṃgraha |
artha || brāhmaṇa sanmāna se nityahī viṣake samāna ḍare aura
amṛta ke samāna apamāna kī cāhanā kare 4 ||
natenavṛddhobhavati yenāsya palitaṃ śira: |
yovaiyuvāpyadhīyānastaṃdevāḥ sthaviraṃ vidu: 5 ||
śirake bāla sapheda hone se vṛddha nahīṃ hotāhai jo javāna bhī
paढ़ā likhāho to usako devatāloga vṛddha kahate haiṃ 5 ||
saba āśramoṃko gṛhasthake saṃhāre se jīnā ||
yathāvāyuṃsūmāśritya vartantesarvajantava: |
tarthāgṛhasthamāśritya vartante sarvaāśramā: 6 ||
artha || jaise hṛdaya meṃ sthita prāṇanāma pavana ke āśraya se
saba jīva jīte haiṃ vaisehī gṛhastha ke sahāre se saba āśrama
nirvāha karate haiṃ 6 ||
bhikṣāke dene kā phala ||
yatpuṇyaphalamāpnoti gāṃdattvāvidhivadaguro: |
tatpuṇyaphalamāpnoti bhikṣāṃdattvādvijogṛhī 7||
artha || vidhivat kahiye sone ke sīṃga ādi maढ़ākai guru
ko gaudene se jo phala hotāhai vaha phala gṛhastha ko vidhipūrvaka
bhikṣā dene se prāpta hotāhai 7 ||
daridrī gṛhasyako atithikā sarakāra ||
tṛṇānibhūmirudakaṃ vāk caturthī va sūnṛtā |
etānyāpisatāṃgehe nocchidyantekadācana 8 ||
artha || anna na hoya to tṛṇa bichāneko 1 viśrāmake liye bhūmi
2 paira dhone ādi ke liye jala 3 aura pyāre vacana 4 ye saba
atithi ke liye dharmātmā gṛhasthake ghara meṃ kabhī nahīṃdūra rahate haiṃ
arthāt avaśya dene paड़te haiṃ 8 ||
अर्थ ।। ब्राह्मण सन्मान से नित्यही विषके समान डरे और
अमृत के समान अपमान की चाहना करे ४ ।।
नतेनवृद्धोभवति येनास्य पलितं शिर: ।
योवैयुवाप्यधीयानस्तंदेवाः स्थविरं विदु: ५ ।।
शिरके बाल सफेद होने से वृद्ध नहीं होताहै जो जवान भी
पढ़ा लिखाहो तो उसको देवतालोग वृद्ध कहते हैं ५ ।।
सब आश्रमोंको गृहस्थके संहारे से जीना ।।
यथावायुंसूमाश्रित्य वर्तन्तेसर्वजन्तव: ।
तर्थागृहस्थमाश्रित्य वर्तन्ते सर्वआश्रमा: ६ ।।
अर्थ ।। जैसे हृदय में स्थित प्राणनाम पवन के आश्रय से
सब जीव जीते हैं वैसेही गृहस्थ के सहारे से सब आश्रम
निर्वाह करते हैं ६ ।।
भिक्षाके देने का फल ।।
यत्पुण्यफलमाप्नोति गांदत्त्वाविधिवदगुरो: ।
तत्पुण्यफलमाप्नोति भिक्षांदत्त्वाद्विजोगृही ७।।
अर्थ ।। विधिवत् कहिये सोने के सींग आदि मढ़ाकै गुरु
को गौदेने से जो फल होताहै वह फल गृहस्थ को विधिपूर्वक
भिक्षा देने से प्राप्त होताहै ७ ।।
दरिद्री गृहस्यको अतिथिका सरकार ।।
तृणानिभूमिरुदकं वाक् चतुर्थी व सूनृता ।
एतान्यापिसतांगेहे नोच्छिद्यन्तेकदाचन ८ ।।
अर्थ ।। अन्न न होय तो तृण बिछानेको १ विश्रामके लिये भूमि
२ पैर धोने आदि के लिये जल ३ और प्यारे वचन ४ ये सब
अतिथि के लिये धर्मात्मा गृहस्थके घर में कभी नहींदूर रहते हैं
अर्थात् अवश्य देने पड़ते हैं ८ ।।
2 śivaratnasaṃgraha |
artha || brāhmaṇa sanmāna se nityahī viṣake samāna ḍare aura
amṛta ke samāna apamāna kī cāhanā kare 4 ||
natenavṛddhobhavati yenāsya palitaṃ śira: |
yovaiyuvāpyadhīyānastaṃdevāḥ sthaviraṃ vidu: 5 ||
śirake bāla sapheda hone se vṛddha nahīṃ hotāhai jo javāna bhī
paढ़ā likhāho to usako devatāloga vṛddha kahate haiṃ 5 ||
saba āśramoṃko gṛhasthake saṃhāre se jīnā ||
yathāvāyuṃsūmāśritya vartantesarvajantava: |
tarthāgṛhasthamāśritya vartante sarvaāśramā: 6 ||
artha || jaise hṛdaya meṃ sthita prāṇanāma pavana ke āśraya se
saba jīva jīte haiṃ vaisehī gṛhastha ke sahāre se saba āśrama
nirvāha karate haiṃ 6 ||
bhikṣāke dene kā phala ||
yatpuṇyaphalamāpnoti gāṃdattvāvidhivadaguro: |
tatpuṇyaphalamāpnoti bhikṣāṃdattvādvijogṛhī 7||
artha || vidhivat kahiye sone ke sīṃga ādi maढ़ākai guru
ko gaudene se jo phala hotāhai vaha phala gṛhastha ko vidhipūrvaka
bhikṣā dene se prāpta hotāhai 7 ||
daridrī gṛhasyako atithikā sarakāra ||
tṛṇānibhūmirudakaṃ vāk caturthī va sūnṛtā |
etānyāpisatāṃgehe nocchidyantekadācana 8 ||
artha || anna na hoya to tṛṇa bichāneko 1 viśrāmake liye bhūmi
2 paira dhone ādi ke liye jala 3 aura pyāre vacana 4 ye saba
atithi ke liye dharmātmā gṛhasthake ghara meṃ kabhī nahīṃdūra rahate haiṃ
arthāt avaśya dene paड़te haiṃ 8 ||