शिवरत्नसंग्रह । ३
अतिथि के लक्षण ।
एकरात्रंतुनिवसन्नतिथिर्ब्राह्मणःस्मृत: ।
अनित्यंहिस्थितो यस्मात्तस्मदतिथिरुच्यते ९।।
अर्थ ।। केवल एकरात्रि पराये घर में बसताहुवा ब्राह्मण
सदा न रहने से अतिथि होता है नहीं है दूसरी तिथि जिसकी
वह अतिथि कहाजाता है ९ ।।
ब्रह्मचारी के लक्षण ।।
अभ्यङ्गमञ्जनंचाक्ष्णोरुपानच्छत्रधारणम् ।
कामंक्रोधंचलोभंच नर्तनं गीतवादनम् १० ।।
अर्थ ।। तिल आदि का लगाना आंखों को आंजना जूता
छातेको धारण करना और काम क्रोध लोभ लालच नाचना
गाना बजाना इन सबों को ब्रह्मचारी वर्जितकरे १० ।।
आ शिष्यके धर्म्म ।।
हीनान्नवस्त्रवेष:स्यात् सर्वदागुरुसंनिधौ ।
उतिष्ठेत्प्रथमंचास्य चरमंचैव संविशेत् ११ ।।
अर्थ ।। गुरु के समीप सदा गुरु से हीन अन्न वस्त्र खाय
पहिरै और सबेरे दो घड़ी रातिरहे गरु से पहिले उठे और सन्ध्या
को गरुके सोने के पीछे सोवै ११ ।।
प्रतिश्रवणसंभाषे शयानोनसमाचरेत् ।
नासीनोनचभुञ्जानो नतिष्ठन्नपराङ्मुख: १२ ।।
अर्थ ।। शंसयापर पड़ाहुवा आसनपर बैठा हुवा भोजन क-
रताहुवा मुंह फेरे खड़ाहुवा ब्रह्मचारी गुरुकी आज्ञा का स्वीकार
और उनसे वार्तालाप न करे १२ ।।
śivaratnasaṃgraha | 3
atithi ke lakṣaṇa |
ekarātraṃtunivasannatithirbrāhmaṇaḥsmṛta: |
anityaṃhisthito yasmāttasmadatithirucyate 9||
artha || kevala ekarātri parāye ghara meṃ basatāhuvā brāhmaṇa
sadā na rahane se atithi hotā hai nahīṃ hai dūsarī tithi jisakī
vaha atithi kahājātā hai 9 ||
brahmacārī ke lakṣaṇa ||
abhyaṅgamañjanaṃcākṣṇorupānacchatradhāraṇam |
kāmaṃkrodhaṃcalobhaṃca nartanaṃ gītavādanam 10 ||
artha || tila ādi kā lagānā āṃkhoṃ ko āṃjanā jūtā
chāteko dhāraṇa karanā aura kāma krodha lobha lālaca nācanā
gānā bajānā ina saboṃ ko brahmacārī varjitakare 10 ||
ā śiṣyake dharmma ||
hīnānnavastraveṣa:syāt sarvadāgurusaṃnidhau |
utiṣṭhetprathamaṃcāsya caramaṃcaiva saṃviśet 11 ||
artha || guru ke samīpa sadā guru se hīna anna vastra khāya
pahirai aura sabere do ghaड़ī rātirahe garu se pahile uṭhe aura sandhyā
ko garuke sone ke pīche sovai 11 ||
pratiśravaṇasaṃbhāṣe śayānonasamācaret |
nāsīnonacabhuñjāno natiṣṭhannaparāṅmukha: 12 ||
artha || śaṃsayāpara paड़āhuvā āsanapara baiṭhā huvā bhojana ka-
ratāhuvā muṃha phere khaड़āhuvā brahmacārī gurukī ājñā kā svīkāra
aura unase vārtālāpa na kare 12 ||
अतिथि के लक्षण ।
एकरात्रंतुनिवसन्नतिथिर्ब्राह्मणःस्मृत: ।
अनित्यंहिस्थितो यस्मात्तस्मदतिथिरुच्यते ९।।
अर्थ ।। केवल एकरात्रि पराये घर में बसताहुवा ब्राह्मण
सदा न रहने से अतिथि होता है नहीं है दूसरी तिथि जिसकी
वह अतिथि कहाजाता है ९ ।।
ब्रह्मचारी के लक्षण ।।
अभ्यङ्गमञ्जनंचाक्ष्णोरुपानच्छत्रधारणम् ।
कामंक्रोधंचलोभंच नर्तनं गीतवादनम् १० ।।
अर्थ ।। तिल आदि का लगाना आंखों को आंजना जूता
छातेको धारण करना और काम क्रोध लोभ लालच नाचना
गाना बजाना इन सबों को ब्रह्मचारी वर्जितकरे १० ।।
आ शिष्यके धर्म्म ।।
हीनान्नवस्त्रवेष:स्यात् सर्वदागुरुसंनिधौ ।
उतिष्ठेत्प्रथमंचास्य चरमंचैव संविशेत् ११ ।।
अर्थ ।। गुरु के समीप सदा गुरु से हीन अन्न वस्त्र खाय
पहिरै और सबेरे दो घड़ी रातिरहे गरु से पहिले उठे और सन्ध्या
को गरुके सोने के पीछे सोवै ११ ।।
प्रतिश्रवणसंभाषे शयानोनसमाचरेत् ।
नासीनोनचभुञ्जानो नतिष्ठन्नपराङ्मुख: १२ ।।
अर्थ ।। शंसयापर पड़ाहुवा आसनपर बैठा हुवा भोजन क-
रताहुवा मुंह फेरे खड़ाहुवा ब्रह्मचारी गुरुकी आज्ञा का स्वीकार
और उनसे वार्तालाप न करे १२ ।।
śivaratnasaṃgraha | 3
atithi ke lakṣaṇa |
ekarātraṃtunivasannatithirbrāhmaṇaḥsmṛta: |
anityaṃhisthito yasmāttasmadatithirucyate 9||
artha || kevala ekarātri parāye ghara meṃ basatāhuvā brāhmaṇa
sadā na rahane se atithi hotā hai nahīṃ hai dūsarī tithi jisakī
vaha atithi kahājātā hai 9 ||
brahmacārī ke lakṣaṇa ||
abhyaṅgamañjanaṃcākṣṇorupānacchatradhāraṇam |
kāmaṃkrodhaṃcalobhaṃca nartanaṃ gītavādanam 10 ||
artha || tila ādi kā lagānā āṃkhoṃ ko āṃjanā jūtā
chāteko dhāraṇa karanā aura kāma krodha lobha lālaca nācanā
gānā bajānā ina saboṃ ko brahmacārī varjitakare 10 ||
ā śiṣyake dharmma ||
hīnānnavastraveṣa:syāt sarvadāgurusaṃnidhau |
utiṣṭhetprathamaṃcāsya caramaṃcaiva saṃviśet 11 ||
artha || guru ke samīpa sadā guru se hīna anna vastra khāya
pahirai aura sabere do ghaड़ī rātirahe garu se pahile uṭhe aura sandhyā
ko garuke sone ke pīche sovai 11 ||
pratiśravaṇasaṃbhāṣe śayānonasamācaret |
nāsīnonacabhuñjāno natiṣṭhannaparāṅmukha: 12 ||
artha || śaṃsayāpara paड़āhuvā āsanapara baiṭhā huvā bhojana ka-
ratāhuvā muṃha phere khaड़āhuvā brahmacārī gurukī ājñā kā svīkāra
aura unase vārtālāpa na kare 12 ||