शिवरत्नसंग्रह । ४७
पीत कहि श्यामवर्ण पुनिहोय । क्रमसे चारोंवर्णके वर्ण कहतबुघ
लोय २२ ।। चारोंवर्णकी संज्ञा ।। शर्मा बिप्रकहावई वर्मा क्षत्री
जान । गुप्त वैश्यको कहत हैं शूद्रदास परमान २३ पञ्चगौड़ब्राह्मण ।।
कान्यकुब्ज अरु गौड़ पुनि उत्कल मैथिल जानि । सारस्वत
मिलि विप्र ये पञ्चगौड़ परमानि २४ ।। पञ्चद्राविड़ ।। गुजरातीम
हाराष्ट्र पुनि करणाटक तैलंग । द्राविड़ मिलि द्राविड़ कहे येपांचो
यकसंग २५ ।। पञ्चरत्न ।। जलज पिरोजा नीलमणि विद्रुम वज़ ब-
खान । पञ्चरत्न कांचन सहित सज्जन ताहि सुजान २६ ।। संसारी
उपरत्न ।। प्रभु विवेक युत शील तिय अश्वसहै रण आंच । दाता
धनी बिरागयुत पण्डित रत्न सुपांच २७ ।। चञ्चलवस्तु ।। लक्ष्मी
यौवन नायका काल चाल रख हेत । येपांचौ चंचल सदा यथा
पवन बशकेत २८ ।। पांच की शोभा वर्णन ।। शशि सों निशि सर
कमलसों बम भूपके अंश । दिनकर सो दिन शोभिये त्यों सपूत
सोबंश २६ ।। लज्जा वर्जनीय ।। धन अरु धाम प्रयोगमें विद्यागममें
जोय । आहार अरु ब्योहार में तजि लज्जा सुख होय ३० ।। इन
जगहों पर न बसै ।। भय लज्जा अरु चतुरता दान मिलन की
रीत । जहां पांच ये होंय नहिं बासन कीजै मीत ३१ ।। त्यागनीय ।।
बांझ नारि सुत खल गुणी कृपण भूप शठ देश । मीत प्रपंची
पांच ये त्यागे मिटहिं कलेश ३२ ।। पांच वस्तु गर्भमें ही रचनाकी
गईं ।। आयु कर्म्म विद्या विभव मरण पदारथ पांच । गर्भहि में
विधिना रची मानुषको सुनुसांच ३३ ।। पांच चतुराईके मूल ।। देशा
टन बुध मित्रता वेश्या राज मिलाप । बहुत शास्त्र अवलोकिबो
चतुरइ पांचप्रताप ३४ ।। नित्यषट्कर्मा ।। स्नानरु सन्ध्या तृतिय तप
चौथो पूजन देव । तर्पण पंचम जानिये वैश्वदेवषटभेव ३५ ।। मन
की दाहनेवाली छ: वस्तुवें ।। तिय क्रोधी सेवक अधम कुव्यसन
बसन कुठाह । मूरख विधवासुता बिनाअग्नि मनदाह ३६ ।।
छभकारवालों से व्यवहार न करै ।। भाइ भतीजा भानजा भाट
भिखारि भुइँहार । षटभकारको त्यागिकै तुलसी करूब्योहार ३७ ।।
śivaratnasaṃgraha | 47
pīta kahi śyāmavarṇa punihoya | kramase cāroṃvarṇake varṇa kahatabugha
loya 22 || cāroṃvarṇakī saṃjñā || śarmā biprakahāvaī varmā kṣatrī
jāna | gupta vaiśyako kahata haiṃ śūdradāsa paramāna 23 pañcagauड़brāhmaṇa ||
kānyakubja aru gauड़ puni utkala maithila jāni | sārasvata
mili vipra ye pañcagauड़ paramāni 24 || pañcadrāviड़ || gujarātīma
hārāṣṭra puni karaṇāṭaka tailaṃga | drāviड़ mili drāviड़ kahe yepāṃco
yakasaṃga 25 || pañcaratna || jalaja pirojā nīlamaṇi vidruma vaज़ ba-
khāna | pañcaratna kāṃcana sahita sajjana tāhi sujāna 26 || saṃsārī
uparatna || prabhu viveka yuta śīla tiya aśvasahai raṇa āṃca | dātā
dhanī birāgayuta paṇḍita ratna supāṃca 27 || cañcalavastu || lakṣmī
yauvana nāyakā kāla cāla rakha heta | yepāṃcau caṃcala sadā yathā
pavana baśaketa 28 || pāṃca kī śobhā varṇana || śaśi soṃ niśi sara
kamalasoṃ bama bhūpake aṃśa | dinakara so dina śobhiye tyoṃ sapūta
sobaṃśa 26 || lajjā varjanīya || dhana aru dhāma prayogameṃ vidyāgamameṃ
joya | āhāra aru byohāra meṃ taji lajjā sukha hoya 30 || ina
jagahoṃ para na basai || bhaya lajjā aru caturatā dāna milana kī
rīta | jahāṃ pāṃca ye hoṃya nahiṃ bāsana kījai mīta 31 || tyāganīya ||
bāṃjha nāri suta khala guṇī kṛpaṇa bhūpa śaṭha deśa | mīta prapaṃcī
pāṃca ye tyāge miṭahiṃ kaleśa 32 || pāṃca vastu garbhameṃ hī racanākī
gaīṃ || āyu karmma vidyā vibhava maraṇa padāratha pāṃca | garbhahi meṃ
vidhinā racī mānuṣako sunusāṃca 33 || pāṃca caturāīke mūla || deśā
ṭana budha mitratā veśyā rāja milāpa | bahuta śāstra avalokibo
caturaï pāṃcapratāpa 34 || nityaṣaṭkarmā || snānaru sandhyā tṛtiya tapa
cautho pūjana deva | tarpaṇa paṃcama jāniye vaiśvadevaṣaṭabheva 35 || mana
kī dāhanevālī cha: vastuveṃ || tiya krodhī sevaka adhama kuvyasana
basana kuṭhāha | mūrakha vidhavāsutā bināagni manadāha 36 ||
chabhakāravāloṃ se vyavahāra na karai || bhāi bhatījā bhānajā bhāṭa
bhikhāri bhuiṁhāra | ṣaṭabhakārako tyāgikai tulasī karūbyohāra 37 ||
पीत कहि श्यामवर्ण पुनिहोय । क्रमसे चारोंवर्णके वर्ण कहतबुघ
लोय २२ ।। चारोंवर्णकी संज्ञा ।। शर्मा बिप्रकहावई वर्मा क्षत्री
जान । गुप्त वैश्यको कहत हैं शूद्रदास परमान २३ पञ्चगौड़ब्राह्मण ।।
कान्यकुब्ज अरु गौड़ पुनि उत्कल मैथिल जानि । सारस्वत
मिलि विप्र ये पञ्चगौड़ परमानि २४ ।। पञ्चद्राविड़ ।। गुजरातीम
हाराष्ट्र पुनि करणाटक तैलंग । द्राविड़ मिलि द्राविड़ कहे येपांचो
यकसंग २५ ।। पञ्चरत्न ।। जलज पिरोजा नीलमणि विद्रुम वज़ ब-
खान । पञ्चरत्न कांचन सहित सज्जन ताहि सुजान २६ ।। संसारी
उपरत्न ।। प्रभु विवेक युत शील तिय अश्वसहै रण आंच । दाता
धनी बिरागयुत पण्डित रत्न सुपांच २७ ।। चञ्चलवस्तु ।। लक्ष्मी
यौवन नायका काल चाल रख हेत । येपांचौ चंचल सदा यथा
पवन बशकेत २८ ।। पांच की शोभा वर्णन ।। शशि सों निशि सर
कमलसों बम भूपके अंश । दिनकर सो दिन शोभिये त्यों सपूत
सोबंश २६ ।। लज्जा वर्जनीय ।। धन अरु धाम प्रयोगमें विद्यागममें
जोय । आहार अरु ब्योहार में तजि लज्जा सुख होय ३० ।। इन
जगहों पर न बसै ।। भय लज्जा अरु चतुरता दान मिलन की
रीत । जहां पांच ये होंय नहिं बासन कीजै मीत ३१ ।। त्यागनीय ।।
बांझ नारि सुत खल गुणी कृपण भूप शठ देश । मीत प्रपंची
पांच ये त्यागे मिटहिं कलेश ३२ ।। पांच वस्तु गर्भमें ही रचनाकी
गईं ।। आयु कर्म्म विद्या विभव मरण पदारथ पांच । गर्भहि में
विधिना रची मानुषको सुनुसांच ३३ ।। पांच चतुराईके मूल ।। देशा
टन बुध मित्रता वेश्या राज मिलाप । बहुत शास्त्र अवलोकिबो
चतुरइ पांचप्रताप ३४ ।। नित्यषट्कर्मा ।। स्नानरु सन्ध्या तृतिय तप
चौथो पूजन देव । तर्पण पंचम जानिये वैश्वदेवषटभेव ३५ ।। मन
की दाहनेवाली छ: वस्तुवें ।। तिय क्रोधी सेवक अधम कुव्यसन
बसन कुठाह । मूरख विधवासुता बिनाअग्नि मनदाह ३६ ।।
छभकारवालों से व्यवहार न करै ।। भाइ भतीजा भानजा भाट
भिखारि भुइँहार । षटभकारको त्यागिकै तुलसी करूब्योहार ३७ ।।
śivaratnasaṃgraha | 47
pīta kahi śyāmavarṇa punihoya | kramase cāroṃvarṇake varṇa kahatabugha
loya 22 || cāroṃvarṇakī saṃjñā || śarmā biprakahāvaī varmā kṣatrī
jāna | gupta vaiśyako kahata haiṃ śūdradāsa paramāna 23 pañcagauड़brāhmaṇa ||
kānyakubja aru gauड़ puni utkala maithila jāni | sārasvata
mili vipra ye pañcagauड़ paramāni 24 || pañcadrāviड़ || gujarātīma
hārāṣṭra puni karaṇāṭaka tailaṃga | drāviड़ mili drāviड़ kahe yepāṃco
yakasaṃga 25 || pañcaratna || jalaja pirojā nīlamaṇi vidruma vaज़ ba-
khāna | pañcaratna kāṃcana sahita sajjana tāhi sujāna 26 || saṃsārī
uparatna || prabhu viveka yuta śīla tiya aśvasahai raṇa āṃca | dātā
dhanī birāgayuta paṇḍita ratna supāṃca 27 || cañcalavastu || lakṣmī
yauvana nāyakā kāla cāla rakha heta | yepāṃcau caṃcala sadā yathā
pavana baśaketa 28 || pāṃca kī śobhā varṇana || śaśi soṃ niśi sara
kamalasoṃ bama bhūpake aṃśa | dinakara so dina śobhiye tyoṃ sapūta
sobaṃśa 26 || lajjā varjanīya || dhana aru dhāma prayogameṃ vidyāgamameṃ
joya | āhāra aru byohāra meṃ taji lajjā sukha hoya 30 || ina
jagahoṃ para na basai || bhaya lajjā aru caturatā dāna milana kī
rīta | jahāṃ pāṃca ye hoṃya nahiṃ bāsana kījai mīta 31 || tyāganīya ||
bāṃjha nāri suta khala guṇī kṛpaṇa bhūpa śaṭha deśa | mīta prapaṃcī
pāṃca ye tyāge miṭahiṃ kaleśa 32 || pāṃca vastu garbhameṃ hī racanākī
gaīṃ || āyu karmma vidyā vibhava maraṇa padāratha pāṃca | garbhahi meṃ
vidhinā racī mānuṣako sunusāṃca 33 || pāṃca caturāīke mūla || deśā
ṭana budha mitratā veśyā rāja milāpa | bahuta śāstra avalokibo
caturaï pāṃcapratāpa 34 || nityaṣaṭkarmā || snānaru sandhyā tṛtiya tapa
cautho pūjana deva | tarpaṇa paṃcama jāniye vaiśvadevaṣaṭabheva 35 || mana
kī dāhanevālī cha: vastuveṃ || tiya krodhī sevaka adhama kuvyasana
basana kuṭhāha | mūrakha vidhavāsutā bināagni manadāha 36 ||
chabhakāravāloṃ se vyavahāra na karai || bhāi bhatījā bhānajā bhāṭa
bhikhāri bhuiṁhāra | ṣaṭabhakārako tyāgikai tulasī karūbyohāra 37 ||