Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0004
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
२ श्रीरामस्तवराजः ।
रमं तत्त्वं कैवल्यपदकारणम् ।। ५ ।। श्रीरा-
मेति परं जाप्यं तारकं ब्रह्मसंज्ञकम् ।। ब्रह्म
हत्यादिपापघ्नमिति वेदविदो विदुः ।। ६ ।।
श्रीराम रामेति जना ये जपन्ति च सर्वदा ।।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः
।। ७ ।। स्तवराजं पुरा प्रोक्तं नारदेन च धी-
मता ।। तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरः-
सरम् ।। ८ ।। तापत्रयाग्निशमनं सर्वाघौघ-
निकृन्तनम् ।। दारिद्र्यदुःखशमनं सर्वसंप-
त्करं शिवम् ।। ९ ।। विज्ञानफलदं दिव्यं मो-
क्षैकफलसाधनम् ।। नमस्कृत्य प्रवक्ष्यामि
रामं कृष्णं जगन्मयम्।। १० ।। अयोध्यान-
गरे रम्ये रत्नमण्डपमध्यमे ।। स्मरेत्कल्प-
तरोर्मूले रत्नसिंहासनं शुभम् ।। ११ ।। त-
न्मध्येष्टदलं पद्मं नानारत्नैश्च वेष्टितम् ।।
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम्।।
।। १२।। पितुरङ्कगतं राममिन्द्रनीलमणि-
प्रभम्।। कोमलांगं विशालाक्षं विद्युद्वर्णा-


2 śrīrāmastavarājaḥ /
ramaṃ tattvaṃ kaivalyapadakāraṇam // 5 // śrīrā-
meti paraṃ jāpyaṃ tārakaṃ brahmasaṃjñakam // brahma
hatyādipāpaghnamiti vedavido viduḥ // 6 //
śrīrāma rāmeti janā ye japanti ca sarvadā //
teṣāṃ bhuktiśca muktiśca bhaviṣyati na saṃśayaḥ
// 7 // stavarājaṃ purā proktaṃ nāradena ca dhī-
matā // tatsarvaṃ saṃpravakṣyāmi haridhyānapuraḥ-
saram // 8 // tāpatrayāgniśamanaṃ sarvāghaugha-
nikr̥ntanam // dāridryaduḥkhaśamanaṃ sarvasaṃpa-
tkaraṃ śivam // 9 // vijñānaphaladaṃ divyaṃ mo-
kṣaikaphalasādhanam // namaskr̥tya pravakṣyāmi
rāmaṃ kr̥ṣṇaṃ jaganmayam// 10 // ayodhyāna-
gare ramye ratnamaṇḍapamadhyame // smaretkalpa-
tarormūle ratnasiṃhāsanaṃ śubham // 11 // ta-
nmadhyeṣṭadalaṃ padmaṃ nānāratnaiśca veṣṭitam //
smarenmadhye dāśarathiṃ sahasrādityatejasam//
// 12// pituraṅkagataṃ rāmamindranīlamaṇi-
prabham// komalāṃgaṃ viśālākṣaṃ vidyudvarṇā-
 
Annotationen