Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0003
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीः ।
श्रीमते रामकृष्णाय नमः ।
अथ श्रीरामस्तवराजप्रारम्भः ।
श्रीरङ्गेशाय नमः ।। ॐ अस्य श्रीरामच-
न्द्रस्तवराजस्तोत्रमन्त्रस्य ।। सनत्कुमारऋ-
षिः ।। अनुष्टुप्छन्दः ।। श्रीरामो देवता ।।
सीताबीजम् ।। हनूमान् शक्ति: ।। श्रीराम-
प्रीत्यर्थे जपे विनियोगः ।। १ ।। सूत उवाच।।
सर्वशास्त्रार्थतत्वज्ञं व्यासं सत्यवतीसुतम् ।।
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वर-
म् ।। २ ।। युधिष्ठिर उवाच ।। भगवन् यो-
गिनां श्रेष्ठ सर्वशास्त्रविशारद ।। किं तत्त्वं
किं परं जाप्यं किं ध्यानं मुक्तिसाधनम् ।। ३ ।।
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ।।
वेदव्यास उवाच ।। धर्म्मराज महाभाग
शृणु वक्ष्यामि तत्त्वतः ।। ४ ।। यत्परं यद्गु-
णातीतं यज्ज्योतिरमलं शिवम् ।। तदेव प-


śrīḥ /
śrīmate rāmakr̥ṣṇāya namaḥ /
atha śrīrāmastavarājaprārambhaḥ /
śrīraṅgeśāya namaḥ // asya śrīrāmaca-
ndrastavarājastotramantrasya // sanatkumārar̥-
ṣiḥ // anuṣṭupchandaḥ // śrīrāmo devatā //
sītābījam // hanūmān śakti: // śrīrāma-
prītyarthe jape viniyogaḥ // 1 // sūta uvāca//
sarvaśāstrārthatatvajñaṃ vyāsaṃ satyavatīsutam //
dharmaputraḥ prahr̥ṣṭātmā pratyuvāca munīśvara-
m // 2 // yudhiṣṭhira uvāca // bhagavan yo-
gināṃ śreṣṭha sarvaśāstraviśārada // kiṃ tattvaṃ
kiṃ paraṃ jāpyaṃ kiṃ dhyānaṃ muktisādhanam // 3 //
śrotumicchāmi tatsarvaṃ brūhi me munisattama //
vedavyāsa uvāca // dharmmarāja mahābhāga
śr̥ṇu vakṣyāmi tattvataḥ // 4 // yatparaṃ yadgu-
ṇātītaṃ yajjyotiramalaṃ śivam // tadeva pa-
 
Annotationen