Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0017
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
श्रीरामस्तवराजः । १५
मारसंहितायां नारदोक्तश्रीरामचन्द्रस्तवरा-
जस्तोत्रं सम्पूर्णम् ।। श्रीसीतारामाभ्यांनमः ।।
अथ प्रातर्निवेदनकारिकाः ।
श्रीमते रामानुजाय नमः ।। ।। श्रीगणे-
शाय नमः ।। ।। उत्थाय शयने तस्मिन्ना-
सीनो नियतेन्द्रियः ।। त्रस्तनिर्विण्णहृदयो
व्यर्थं वीक्ष्य गतं वयः ।। १ ।। तापत्रयेण
चाक्रगन्तस्तीव्रेणाध्यात्मिकादिना ।। दाव-
जेनाग्निनालीढो भ्राम्यन्निववनेमृगः ।। २ ।।
संसारवागुरान्तस्थो लूनपक्ष इवाण्डजः ।।
अपश्यन्निर्गमोपायमागामिष्वपि जन्मसु ।।
।। ३ ।। अकार्यैरतिबीभत्सैः क्रियमाणैः कृतै-
रपि ।। लज्जितश्च विषण्णश्च स्मर्यमाणैः
स्वकर्मभिः ।। ४ ।। अविनीतमशिक्षार्हमस-
द्रुणगणाकरम्।। अवधार्य स्वमात्मानमचि-
कित्स्याशुभाश्रयम् ।। ५ ।। दह्यमानेन्धना
न्तस्थो विस्फुरन्निव कीटकः ।। अलब्धनि-


śrīrāmastavarājaḥ / 15
mārasaṃhitāyāṃ nāradoktaśrīrāmacandrastavarā-
jastotraṃ sampūrṇam // śrīsītārāmābhyāṃnamaḥ //
atha prātarnivedanakārikāḥ /
śrīmate rāmānujāya namaḥ // // śrīgaṇe-
śāya namaḥ // // utthāya śayane tasminnā-
sīno niyatendriyaḥ // trastanirviṇṇahr̥dayo
vyarthaṃ vīkṣya gataṃ vayaḥ // 1 // tāpatrayeṇa
cākragantastīvreṇādhyātmikādinā // dāva-
jenāgninālīḍho bhrāmyannivavanemr̥gaḥ // 2 //
saṃsāravāgurāntastho lūnapakṣa ivāṇḍajaḥ //
apaśyannirgamopāyamāgāmiṣvapi janmasu //
// 3 // akāryairatibībhatsaiḥ kriyamāṇaiḥ kr̥tai-
rapi // lajjitaśca viṣaṇṇaśca smaryamāṇaiḥ
svakarmabhiḥ // 4 // avinītamaśikṣārhamasa-
druṇagaṇākaram// avadhārya svamātmānamaci-
kitsyāśubhāśrayam // 5 // dahyamānendhanā
ntastho visphuranniva kīṭakaḥ // alabdhani-
 
Annotationen