Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29100#0021
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अथ दशावतारस्तोत्रम् ।।
देवो नः शुभमातनोतु दशधा निर्वर्तय-
न भूमिकां रंगेधामनि लब्धनिर्भररसैरध्य-
क्षितौ भाबुकैः ।। यद्भावेषु पृथग्विधेष्वनुगु-
णान् भावान् स्वयंबिभ्रती यद्धर्मैरिह धर्मि-
णी विहरते नानाकृतिर्नायिका ।। १ ।। नि-
र्मग्नश्रुतिजालमार्गणदशा दत्तक्षणैर्वीक्षणैर
न्तस्तन्वदिवारविन्दगहना औदन्वतीस्ता
अपः ।। निष्प्रत्यूहतरंगरिङ्खणमिथःप्रत्यूढपा-
थश्छटाडोलारोहसदोहलं भवगतो मात्स्यं
वपुः पातुनः ।। २ ।। अव्यासुर्भुवनत्रयीम-
निभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य
कूर्मवपुषो निश्वासवातोर्मयः ।। यद्विक्षेपण-
संस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किकानित्यारो-
हणनिर्वृतो विहरते देवः सहैव श्रिया ।। ३ ।।
गोपायेदनिशं जगन्ति कुहनापोत्री पवित्री-
कृतब्रह्माण्डप्रलयोर्मिघोषगुरुभिर्घोणारवैर्धु
र्घुरैः ।। यद्दंष्ट्राकुरकोटिगाढघटनानिष्कम्पनि


atha daśāvatārastotram //
devo naḥ śubhamātanotu daśadhā nirvartaya-
na bhūmikāṃ raṃgedhāmani labdhanirbhararasairadhya-
kṣitau bhābukaiḥ // yadbhāveṣu pr̥thagvidheṣvanugu-
ṇān bhāvān svayaṃbibhratī yaddharmairiha dharmi-
ṇī viharate nānākr̥tirnāyikā // 1 // ni-
rmagnaśrutijālamārgaṇadaśā dattakṣaṇairvīkṣaṇaira
ntastanvadivāravindagahanā audanvatīstā
apaḥ // niṣpratyūhataraṃgariṅkhaṇamithaḥpratyūḍhapā-
thaśchaṭāḍolārohasadohalaṃ bhavagato mātsyaṃ
vapuḥ pātunaḥ // 2 // avyāsurbhuvanatrayīma-
nibhr̥taṃ kaṇḍūyanairadriṇā nidrāṇasya parasya
kūrmavapuṣo niśvāsavātormayaḥ // yadvikṣepaṇa-
saṃskr̥todadhipayaḥ preṅkholaparyaṅkikānityāro-
haṇanirvr̥to viharate devaḥ sahaiva śriyā // 3 //
gopāyedaniśaṃ jaganti kuhanāpotrī pavitrī-
kr̥tabrahmāṇḍapralayormighoṣagurubhirghoṇāravairdhu
rghuraiḥ // yaddaṃṣṭrākurakoṭigāḍhaghaṭanāniṣkampani
 
Annotationen