Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.29100#0020
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१८ प्रातर्निवेदनकारिकाः ।
वर्द्धयन्ती भयं महत् ।। अतीतापि सदैवैषा
तिष्ठतीव पुरो मम ।। २३ ।। गतायास्त्वी-
दृशं रूपं वर्त्तमानेपि जन्मनि ।। तथैव सुम-
हान्कालो गतक्षण इवाल्पकः ।। २४ ।। अ-
लब्धसुखसंस्पर्शमकृताघौघनिष्कृतिः ।। वि-
नैव हरिपादार्चामहो पश्यत एव मे ।। २५।।
किं करिष्यामि पदयोर्निपतिष्यामि कस्य
वा ।। २६ ।। इत ऊर्ध्वमहं तावद्यावज्जीवं
श्रियः श्रियः ।। पदयोरर्चनं कर्तुं यतमानः
समाहितः ।। २७।। अभिगच्छन्हरिंप्राप्तः प-
श्चाद् द्रव्याणि चार्जयन् ।। अर्चयंश्च ततो
देवं ततो मन्त्राज्जपन्नपि ।। २८ ।। ध्यायन्न-
पि परं देवं कालेषुक्रेषु पञ्चसु ।। वर्त्तमानः
सदा चैव पाश्चकालिकवर्त्मना ।। २९ ।। स्वा-
र्जितैर्गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः ।।
आराधयन्हरिं भक्त्या गमयिष्यामि वास-
रान् ।। ३० ।। इति वेदान्ताचार्यवि० प्रात-
नि० कारिकाः समाप्ताः ।। ।। ।। ।।


18 prātarnivedanakārikāḥ /
varddhayantī bhayaṃ mahat // atītāpi sadaivaiṣā
tiṣṭhatīva puro mama // 23 // gatāyāstvī-
dr̥śaṃ rūpaṃ varttamānepi janmani // tathaiva suma-
hānkālo gatakṣaṇa ivālpakaḥ // 24 // a-
labdhasukhasaṃsparśamakr̥tāghaughaniṣkr̥tiḥ // vi-
naiva haripādārcāmaho paśyata eva me // 25//
kiṃ kariṣyāmi padayornipatiṣyāmi kasya
vā // 26 // ita ūrdhvamahaṃ tāvadyāvajjīvaṃ
śriyaḥ śriyaḥ // padayorarcanaṃ kartuṃ yatamānaḥ
samāhitaḥ // 27// abhigacchanhariṃprāptaḥ pa-
ścād dravyāṇi cārjayan // arcayaṃśca tato
devaṃ tato mantrājjapannapi // 28 // dhyāyanna-
pi paraṃ devaṃ kāleṣukreṣu pañcasu // varttamānaḥ
sadā caiva pāścakālikavartmanā // 29 // svā-
rjitairgandhapuṣpādyaiḥ śubhaiḥ śaktyanurūpataḥ //
ārādhayanhariṃ bhaktyā gamayiṣyāmi vāsa-
rān // 30 // iti vedāntācāryavi0 prāta-
ni0 kārikāḥ samāptāḥ // // // //
 
Annotationen