Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Mahādeva
Śrīrāmavyāhotsava — Lakhanaū: Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51644#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
रामव्याहोत्सव ॥

श्लोक ॥
हेरम्बम्प्रणिपत्यादौ विधायगुरुबन्दनम् ।।रामव्या
होत्सवंकर्वे शब्दासाधुविमिश्रितम् १ सुबुद्धिसिद्धिसा
धकंसमस्तविघ्नबाधकं सुभक्तकार्य्यसाधकंमनोव्यथा
विदारकम् ।। अशेषपापहारकंजगद्विपत्तिवारकं सुयोग
भोगदायकंनमामिविघ्ननायकम् २ रामंरमानाथविशु
द्धिमूर्त्तिं शिवंशिवायुक्तमखण्डबोधम्।।प्रतन्यतेवंशपरा
वरेण्यम् ध्यात्वामुहुर्नाभिकुलोड्भवानाम् ३ रामकाव्य
करणेयतिभिर्वैप्रेरितःप्रतिचकारशंकरः।।साध्वसाधुलघु
शब्दभूषितं भूषणंसकलदुःखखंडनम् ४ गोविन्दाश्रमय
तिभिश्चोक्तं कुरुकाव्यंसुगमागमपद्यम्।।भाषाभूषणमा
शुचश्रुत्वाशंकरशुक्लोऽकुरुताप्यमलम् ५ ।।
दो० गोबिन्दाश्रम ब्रह्मपर स्वामी आज्ञादीन ।
भाषा भूषण नामतब शंकर रची प्रबीन ॥
भजन सोरठ ।।
प्रथमहिं गज बदन शिरनाय । रह्यों नगीर भगवंत

rāmavyāhotsava ||

śloka ||
herambampraṇipatyādau vidhāyagurubandanam ||rāmavyā
hotsavaṃkarve śabdāsādhuvimiśritam 1 subuddhisiddhisā
dhakaṃsamastavighnabādhakaṃ subhaktakāryyasādhakaṃmanovyathā
vidārakam || aśeṣapāpahārakaṃjagadvipattivārakaṃ suyoga
bhogadāyakaṃnamāmivighnanāyakam 2 rāmaṃramānāthaviśu
ddhimūrttiṃ śivaṃśivāyuktamakhaṇḍabodham||pratanyatevaṃśaparā
vareṇyam dhyātvāmuhurnābhikuloḍbhavānām 3 rāmakāvya
karaṇeyatibhirvaipreritaḥpraticakāraśaṃkaraḥ||sādhvasādhulaghu
śabdabhūṣitaṃ bhūṣaṇaṃsakaladuḥkhakhaṃḍanam 4 govindāśramaya
tibhiścoktaṃ kurukāvyaṃsugamāgamapadyam||bhāṣābhūṣaṇamā
śucaśrutvāśaṃkaraśuklo 'kurutāpyamalam 5 ||
do0 gobindāśrama brahmapara svāmī ājñādīna |
bhāṣā bhūṣaṇa nāmataba śaṃkara racī prabīna ||
bhajana soraṭha ||
prathamahiṃ gaja badana śiranāya | rahyoṃ nagīra bhagavaṃta
 
Annotationen