Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Tulasīdāsa
Rāmāyaṇasaṭīka — Lakhanaū, 1894

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.33378#0002
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
मानसदीपिकारामायणटीका ।।
श्रीगणेशायनमः ।। अथ श्रीसीताराम परमभक्त गोस्वामी तुलसीदास
कृतस्य श्रीमत् भाषारामायणस्य मानस दीपिका समाख्याया टीकाया भू-
मिका लिख्यते । तत्रादौ मंगलाचरणं दोहा ।। परशुधरन संपतिभरन अवं
टरटरन गनेश । विघनहरन मंगलकरन राखहु शरन हमेश १ एकरदन करि
वर बदन सिद्धिसदन मुददानि । मदन कदन नंदन जपहु जगवंदन जिय
जानि २ सिंदुर सहसिंधुरवदन रदन विशद द्युतिभाति । ईश्ववरकबि फबि
वो निरखि रबि पबि छबि दबिजाति ३ अथ संक्षेपतो राजवंश वर्णनं ।
हरिपदछंद । परमतपस्वी तेजस्वी बरखिडू मिश्र उजागर । हुतेवेद विद
वन्दनीय शुभ सत्यसुयशकेसागर ४ गौतम गोत्र सुपात्र पेखि पदपंकजपै
शिरधरकै । दये ग्राम बसुबिंशति जिनको नृपवनार छलकरिकै ५ क्यों छल
कियो कौनथल कैसे कौन लह्योफल भारी । बहुरि मिश्रजूको प्रभाव अरु
वंशावली सुखारी ६ यहसबकथा कहांलगि कहिये सुनहुसुजनसुखदानी ।
काशिराजचन्द्रिका ग्रंथ में सह विस्तार बखानी ७ यहप्रसंग बसकहां कहौं
ते बंशावली अदूषित । जाहिरह्वै जगमें विशेष जेहि कियोबंश निजभूषित ८
विडूमिश्च मुनीश्वरजूके बंशमाहिंप्रगटेहैं । महाराज बरबंड सिंह जिनप्रबल
प्रतीयठटेहैं ९ बनेठनेपरगने छानबेगनेघने मनभाये । तिन्हैंराखि निजशरण
शत्रुहति काशीराज कहाये १० कहौंसत्य सुनबेकों सतजन सावधान मन
हूजो । नृपबरिवंडसमान जगतमें नृपवरिवंडनदूजो ११ तासुधर्म अरु राज
दुहूंको अधिकारी सुत सुन्दर । नृपमहीप नारायण प्रगटे प्रोद्धत पुहुमि पुरं
दर १२ तिनकेसुतभे तीनतीनिहूं सबप्रकार सबलायक । जिहकोयश जहान
मेंजाहिर गानकरत गुनगायक १३ तिन्हमें ज्येष्ठ श्रेष्ठ काशीपति नृपति
उदितनारायण । तदनुदीपनारायण बाबूपरमपुण्यपारायण १४ तदनुप्रसिद्ध
जगतमें बाबू श्रीप्रसिद्धनारायण । दान देतहरि ध्यान धरत गुणगान करत
रामायण १५ अथातिसंक्षेप क्रमेण राज श्रीराजधानी राजसभा बर्णनम् ।।
दोहा ।। श्रीकाशीपति नृपतिकीअतिराजत श्रीभाति । रचितराजधानीरुचिर
सुखदानीसरसाति १६ सभाभूरिशोभाभरीभूषितप्रभाविभाति । निजकररची


mānasadīpikārāmāyaṇaṭīkā ||
śrīgaṇeśāyanamaḥ || atha śrīsītārāma paramabhakta gosvāmī tulasīdāsa
kṛtasya śrīmat bhāṣārāmāyaṇasya mānasa dīpikā samākhyāyā ṭīkāyā bhū-
mikā likhyate | tatrādau maṃgalācaraṇaṃ dohā || paraśudharana saṃpatibharana avaṃ
ṭaraṭarana ganeśa | vighanaharana maṃgalakarana rākhahu śarana hameśa 1 ekaradana kari
vara badana siddhisadana mudadāni | madana kadana naṃdana japahu jagavaṃdana jiya
jāni 2 siṃdura sahasiṃdhuravadana radana viśada dyutibhāti | īśvavarakabi phabi
vo nirakhi rabi pabi chabi dabijāti 3 atha saṃkṣepato rājavaṃśa varṇanaṃ |
haripadachaṃda | paramatapasvī tejasvī barakhiḍū miśra ujāgara | huteveda vida
vandanīya śubha satyasuyaśakesāgara 4 gautama gotra supātra pekhi padapaṃkajapai
śiradharakai | daye grāma basubiṃśati jinako nṛpavanāra chalakarikai 5 kyoṃ chala
kiyo kaunathala kaise kauna lahyophala bhārī | bahuri miśrajūko prabhāva aru
vaṃśāvalī sukhārī 6 yahasabakathā kahāṃlagi kahiye sunahusujanasukhadānī |
kāśirājacandrikā graṃtha meṃ saha vistāra bakhānī 7 yahaprasaṃga basakahāṃ kahauṃ
te baṃśāvalī adūṣita | jāhirahvai jagameṃ viśeṣa jehi kiyobaṃśa nijabhūṣita 8
viḍūmiśca munīśvarajūke baṃśamāhiṃpragaṭehaiṃ | mahārāja barabaṃḍa siṃha jinaprabala
pratīyaṭhaṭehaiṃ 9 baneṭhaneparagane chānabeganeghane manabhāye | tinhaiṃrākhi nijaśaraṇa
śatruhati kāśīrāja kahāye 10 kahauṃsatya sunabekoṃ satajana sāvadhāna mana
hūjo | nṛpabarivaṃḍasamāna jagatameṃ nṛpavarivaṃḍanadūjo 11 tāsudharma aru rāja
duhūṃko adhikārī suta sundara | nṛpamahīpa nārāyaṇa pragaṭe proddhata puhumi puraṃ
dara 12 tinakesutabhe tīnatīnihūṃ sabaprakāra sabalāyaka | jihakoyaśa jahāna
meṃjāhira gānakarata gunagāyaka 13 tinhameṃ jyeṣṭha śreṣṭha kāśīpati nṛpati
uditanārāyaṇa | tadanudīpanārāyaṇa bābūparamapuṇyapārāyaṇa 14 tadanuprasiddha
jagatameṃ bābū śrīprasiddhanārāyaṇa | dāna detahari dhyāna dharata guṇagāna karata
rāmāyaṇa 15 athātisaṃkṣepa krameṇa rāja śrīrājadhānī rājasabhā barṇanam ||
dohā || śrīkāśīpati nṛpatikīatirājata śrībhāti | racitarājadhānīrucira
sukhadānīsarasāti 16 sabhābhūriśobhābharībhūṣitaprabhāvibhāti | nijakararacī


 
Annotationen