Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Tulasīdāsa
Rāmāyaṇasaṭīka — Lakhanaū, 1894

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33378#0040
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४० मानसदीपिका रामायण टी० ।
यथा सकल अमानुष करम तिहारे । केवलकौशिक कृपासुधारे ।। इति
अर्था लंकार अथ शंका संसृष्टि एक छंदमों जहां बहुत अलंकार परैं
तिल तंदुल न्याय यथा चली ल्याइसीतहिसखी सादरस जिसुमगल
भामिनी । नवलप्तसाजेसुन्दरी सबमत्त कुंजरगामिनी । कलगान सुनि
मुनि ध्यानत्यागहिं काम कोकिललाजहीं ।मंजीर नूपुर कलितकिंकिनि
तालगति बरबाजहीं ।। टी० कुंजर गामिनीमों रूपक ध्यान संगेमों
अन्योक्ति लाजहिं तीतरी प्रतीप अथशंकर दो तीन अलंकार मिलेतें
छीर नीर न्याय यथा जिनके यश प्रताप के आगे । शशि मलीन रबि
शीतललागे।।टी०यामों यथा शेष प्रतीपको शंकरहै एकसुक आगेते समा-
नहो प्रधान अरु कहुं संदेहते शंकरको तीन प्रकार और अलंकार बहुतहैं
बिस्तारकाव्यके ग्रंथनमें। देखिलेंगे अथकछु पिंगलयातें कि काव्य शरीर
छंद रीतिहीहै अथगुरु लघु बिधि संयोगीके आदिगुरुयथासत्य अरुबिसर्ग
यथाकः अरुदीर्घ मात्रा बिंदुयुक्त यथा काकी कूके कोकौ कं अरुपादअंत
मों बिकल्प ये पांचो बिधि गुरु अथलघुमात्रारहित लघु आरु इउमात्रालगे
हूं लघुअरुकाहूं आदि संयोगिके लघुकोलघुहीरहतहै भारन परेते जैसेनाम
प्रेम पियूष हृदइत्यादि अथ प्रस्तार मात्रातुत्तको मात्रावृत्तके गण पांच हैं
ठगनछकल डमन पांच कलडगन चारि कलठगन तीन कलणगन द्वैकल
अथ प्रस्तार रीति मात्राको नवमें गुरुके नीचे लघु बनावै पुनः समपांति
करै उबरै जो गुरुलघुते पूरण करै सबलहूलो अथ पांवो मात्रा गनषट
कललौं उदाहरण अथ बरण प्रस्तार रीति प्रथम गुरुके तरे लघु धरे फिर
अन्तको पाती बराबर करे जो घटे तो गुरुहीते पांति पूण करे तब प्रस्तार
को अन्त जानै अरु बरणके प्रस्तारमें बरणकी गिंती होतहै अरु मात्रा
प्रस्तारमें कलागनती इतनाही भेदहै यथा मात्रावृत्त संज्ञा बरण ।।


40 mānasadīpikā rāmāyaṇa ṭī0 |
yathā sakala amānuṣa karama tihāre | kevalakauśika kṛpāsudhāre || iti
arthā laṃkāra atha śaṃkā saṃsṛṣṭi eka chaṃdamoṃ jahāṃ bahuta alaṃkāra paraiṃ
tila taṃdula nyāya yathā calī lyāisītahisakhī sādarasa jisumagala
bhāminī | navalaptasājesundarī sabamatta kuṃjaragāminī | kalagāna suni
muni dhyānatyāgahiṃ kāma kokilalājahīṃ |maṃjīra nūpura kalitakiṃkini
tālagati barabājahīṃ || ṭī0 kuṃjara gāminīmoṃ rūpaka dhyāna saṃgemoṃ
anyokti lājahiṃ tītarī pratīpa athaśaṃkara do tīna alaṃkāra mileteṃ
chīra nīra nyāya yathā jinake yaśa pratāpa ke āge | śaśi malīna rabi
śītalalāge||ṭī0yāmoṃ yathā śeṣa pratīpako śaṃkarahai ekasuka āgete samā-
naho pradhāna aru kahuṃ saṃdehate śaṃkarako tīna prakāra aura alaṃkāra bahutahaiṃ
bistārakāvyake graṃthanameṃ| dekhileṃge athakachu piṃgalayāteṃ ki kāvya śarīra
chaṃda rītihīhai athaguru laghu bidhi saṃyogīke ādiguruyathāsatya arubisarga
yathākaḥ arudīrgha mātrā biṃduyukta yathā kākī kūke kokau kaṃ arupādaaṃta
moṃ bikalpa ye pāṃco bidhi guru athalaghumātrārahita laghu āru iumātrālage
hūṃ laghuarukāhūṃ ādi saṃyogike laghukolaghuhīrahatahai bhārana parete jaisenāma
prema piyūṣa hṛdaïtyādi atha prastāra mātrātuttako mātrāvṛttake gaṇa pāṃca haiṃ
ṭhaganachakala ḍamana pāṃca kalaḍagana cāri kalaṭhagana tīna kalaṇagana dvaikala
atha prastāra rīti mātrāko navameṃ guruke nīce laghu banāvai punaḥ samapāṃti
karai ubarai jo gurulaghute pūraṇa karai sabalahūlo atha pāṃvo mātrā ganaṣaṭa
kalalauṃ udāharaṇa atha baraṇa prastāra rīti prathama guruke tare laghu dhare phira
antako pātī barābara kare jo ghaṭe to guruhīte pāṃti pūṇa kare taba prastāra
ko anta jānai aru baraṇake prastārameṃ baraṇakī giṃtī hotahai aru mātrā
prastārameṃ kalāganatī itanāhī bhedahai yathā mātrāvṛtta saṃjñā baraṇa ||


 
Annotationen