Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Tulasīdāsa; Kurmī, Baijanātha [Übers.]
Chappaya Rāmāyaṇa: bhāṣā-ṭīkā-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33381#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नम: ।
छप्पयरामायण सटीक ।
श्रीजानकीवल्लभो विजयतेतराम् ।
दोहा -- करि प्रणाम सियरामपद, करुणानिधि सुखधाम ।
ध्यान सकल कल्याण कर, भवनिधितारक नाम ॥ १ ॥
कृपासिंधु सब जगत हित, जनहित करुणा धारि ।
दया सु करि पाषाणते, शुद्ध किये ऋषि नारि ॥ २ ॥
कृपा लोक उद्धार हित, भये सु रघुकुलनाथ ।
करुणा कर सुग्रीव को, दुखहरि कृत कपिनाथ ॥ ३ ॥
कृपावारिधर गुरुचरण, करपुट करौं प्रणाम ।
अवधजन्मभू पास बसि, विदित फकीरेराम ॥ ४ ॥
रामवल्लभा जानकी, सदय क्षमागुणधाम ।
त्यहि युगपद वन्दन करौं, ज्यहि पावौं मनकाम ॥ ५ ॥


śrīgaṇeśāya nama: |
chappayarāmāyaṇa saṭīka |
śrījānakīvallabho vijayatetarām |
dohā -- kari praṇāma siyarāmapada, karuṇānidhi sukhadhāma |
dhyāna sakala kalyāṇa kara, bhavanidhitāraka nāma || 1 ||
kṛpāsiṃdhu saba jagata hita, janahita karuṇā dhāri |
dayā su kari pāṣāṇate, śuddha kiye ṛṣi nāri || 2 ||
kṛpā loka uddhāra hita, bhaye su raghukulanātha |
karuṇā kara sugrīva ko, dukhahari kṛta kapinātha || 3 ||
kṛpāvāridhara gurucaraṇa, karapuṭa karauṃ praṇāma |
avadhajanmabhū pāsa basi, vidita phakīrerāma || 4 ||
rāmavallabhā jānakī, sadaya kṣamāguṇadhāma |
tyahi yugapada vandana karauṃ, jyahi pāvauṃ manakāma || 5 ||


 
Annotationen