Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Varmā, Dattasiṃha; Dayānanda [Hrsg.]
Jñānadīpakā — Lakhnaū: Muṃśī Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51202#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ज्ञानदीपका
देवदत्तकृत
दोहा १ ॥
हे गणपति हे गौरि पति हे राधे पति श्याम ।
कष्ट निवारण कीजिये पूरण करि सब काम ।
सवैया २ ।।
चन्द्र चकोरन सो गति जैसहि और अहै जिमि अम्बुज भानू ।
चात्रिक को जलबूंदहैस्वातिकेऔ कृपणीकोयथा धनधानू ॥
बाससुगन्ध है भौंरन को देवत्तजू दातहिं दान बखानू ।
वैसहि प्रीति दयाकरि देहु निजै पद पंकज में भगबानू ॥
सोरठा ३ ॥
देवहि सब शिरनाय ग्रन्थलिखो कलिमल हरण ।
मन इच्छित सुखदाय करहिं विष्णु शिव सर्वदा ।।
चौपाई ४ ।।
सुन्दर कथा कहौं अब गाई । सुनहु भक्तजन तन मन लाई ॥
नृपति एक बुधमांह उदारा । तप हेतुक मनकीन विचारा ॥

jñānadīpakā
devadattakṛta
dohā 1 ||
he gaṇapati he gauri pati he rādhe pati śyāma |
kaṣṭa nivāraṇa kījiye pūraṇa kari saba kāma |
savaiyā 2 ||
candra cakorana so gati jaisahi aura ahai jimi ambuja bhānū |
cātrika ko jalabūṃdahaisvātikeau kṛpaṇīkoyathā dhanadhānū ||
bāsasugandha hai bhauṃrana ko devattajū dātahiṃ dāna bakhānū |
vaisahi prīti dayākari dehu nijai pada paṃkaja meṃ bhagabānū ||
soraṭhā 3 ||
devahi saba śiranāya granthalikho kalimala haraṇa |
mana icchita sukhadāya karahiṃ viṣṇu śiva sarvadā ||
caupāī 4 ||
sundara kathā kahauṃ aba gāī | sunahu bhaktajana tana mana lāī ||
nṛpati eka budhamāṃha udārā | tapa hetuka manakīna vicārā ||
 
Annotationen