Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Vasu, Srisa Chandra [Hrsg.]
The Gheraṇḍa sanhita: a treatise on Hatha yoga — Bombay, 1895

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.33189#0127
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
घेरण्डसंहिता । २९
ऋजवे शान्तचित्ताय गुरुभक्तिपराय च ।
कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ।। ९६ ।।
मुद्राणां पटलं ह्येतत् सर्वव्याधिविनाशनम् ।
नित्यमभ्यासशीलस्य जठराग्निविवर्धनम् ।। ९७ ।।
न तस्य जायते मृत्युर्नास्य जरादिकं तथा ।
नाग्निनलभयं तस्य वायोरपि कुतो भयम् ।। ९८ ।।
कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः ।
मुद्राणां साधनाच्चैव विनश्यन्ति न संशयः ।। ९९ ।।
बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते ।
नास्ति मुद्रासमं किञ्चित् सिद्धिदं क्षितिमण्डले ।।१ ० ०।।
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थ-
योगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः ।
चतुर्थोपदेशः ।
घेरण्ड उवाच-
अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम् ।
यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् ।। १ ।।
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। २ ।।
यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति ।
ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत् ।। ३ ।।


gheraṇḍasaṃhitā | 29
ṛjave śāntacittāya gurubhaktiparāya ca |
kulīnāya pradātavyaṃ bhogamuktipradāyakam || 96 ||
mudrāṇāṃ paṭalaṃ hyetat sarvavyādhivināśanam |
nityamabhyāsaśīlasya jaṭharāgnivivardhanam || 97 ||
na tasya jāyate mṛtyurnāsya jarādikaṃ tathā |
nāgninalabhayaṃ tasya vāyorapi kuto bhayam || 98 ||
kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāśca viṃśatiḥ |
mudrāṇāṃ sādhanāccaiva vinaśyanti na saṃśayaḥ || 99 ||
bahunā kimihoktena sāraṃ vacmi ca caṇḍa te |
nāsti mudrāsamaṃ kiñcit siddhidaṃ kṣitimaṇḍale ||1 0 0||
iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭastha-
yogaprakaraṇe mudrāprayogo nāma tṛtīyopadeśaḥ |
caturthopadeśaḥ |
gheraṇḍa uvāca-
athātaḥ saṃpravakṣyāmi pratyāhārakamuttamam |
yasya vijñānamātreṇa kāmādiripunāśanam || 1 ||
yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet || 2 ||
yatra yatra gatā dṛṣṭirmanastatra pragacchati |
tataḥ pratyāharedetadātmanyeva vaśaṃ nayet || 3 ||


 
Annotationen