Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३० घेरण्डसंहिता ।
पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम् ।
मनस्तस्मान्नियम्येतदात्मन्येव वशं नयेत् ।। ४ ।।
शीतं वापि तथा चोष्णं यन्मनस्पर्शयोगतः ।
तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत ।। ५ ।।
सुगन्धे वापि दुर्गन्धे घ्राणेषु नायते मनः ।
तस्मात् प्रत्याहरेदेतदात्मन्येव वशं नयेत् ।। ६ ।।
मधुराम्लकतिक्तादिरसं गतं यदा मनः ।
तस्मात् सत्याहरेदेतदात्मन्येव वशं नयेत् ।। ७ ।।
इति श्रीवेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थ-
योगे प्रत्याहारसयोगो नाम चतुर्थोपदेशः ।
पञ्चमोपदेशः ।
घेरण्ड उवाच-
अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् ।
यस्य साधनमात्रेण देवतुल्यो भवेन्नरः ।। १ ।।
आदौ स्थानं तथा कालं मिताहारं तथापरम् ।
नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत् ।। २ ।।
अथ स्थाननिर्णयः ।
दूरदेशे तथारण्ये राजधान्यां जनान्तिके ।
योगारम्भं न कुर्वीत कृतश्चेत् सिद्धिहा भवेत् ।। ३ ।।


30 gheraṇḍasaṃhitā |
puraskāraṃ tiraskāraṃ suśrāvyaṃ vā bhayānakam |
manastasmānniyamyetadātmanyeva vaśaṃ nayet || 4 ||
śītaṃ vāpi tathā coṣṇaṃ yanmanasparśayogataḥ |
tasmātpratyāharedetadātmanyeva vaśaṃ nayeta || 5 ||
sugandhe vāpi durgandhe ghrāṇeṣu nāyate manaḥ |
tasmāt pratyāharedetadātmanyeva vaśaṃ nayet || 6 ||
madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ |
tasmāt satyāharedetadātmanyeva vaśaṃ nayet || 7 ||
iti śrīveraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭastha-
yoge pratyāhārasayogo nāma caturthopadeśaḥ |
pañcamopadeśaḥ |
gheraṇḍa uvāca-
athātaḥ saṃpravakṣyāmi prāṇāyāmasya yadvidhim |
yasya sādhanamātreṇa devatulyo bhavennaraḥ || 1 ||
ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam |
nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet || 2 ||
atha sthānanirṇayaḥ |
dūradeśe tathāraṇye rājadhānyāṃ janāntike |
yogārambhaṃ na kurvīta kṛtaścet siddhihā bhavet || 3 ||


 
Annotationen