Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४४ घेरण्डसंहिता ।
आत्मना सहयोगेन नेत्ररन्ध्राद्विनिर्गता ।
विहरेद् राजमार्गे च चञ्चलत्वान्न दृश्यत ।। २० ।।
शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति ।
सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ।। २१ ।।
स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते ।
तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ।। २२ ।।
इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ।
आत्मा साक्षाद् भवेद् यस्मात्तस्माद्ध्यानं विशिष्यते २३
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे
घटस्थयोगे सप्तमसाधने ध्यानयोगो
नाम षष्ठोपदेशः ।
सप्तमोपदेशः ।
अथ समाधियोगः ।
घेरण्ड उवाच-
समाधिश्च परो योगो बहुभाग्येन लभ्यते ।
गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः ।। १ ।।
विद्याप्रतीतिः स्वगुरुमतीति-
रात्मप्रतीतिर्मनसः प्रबोधः ।
दिने दिने यस्य भवेत् स योगी
सुशोभनाभ्यासमुपैति सद्यः ।। २ ।।


44 gheraṇḍasaṃhitā |
ātmanā sahayogena netrarandhrādvinirgatā |
vihared rājamārge ca cañcalatvānna dṛśyata || 20 ||
śāmbhavīmudrayā yogī dhyānayogena sidhyati |
sūkṣmadhyānamidaṃ gopyaṃ devānāmapi durlabham || 21 ||
sthūladhyānācchataguṇaṃ tejodhyānaṃ pracakṣate |
tejodhyānāllakṣaguṇaṃ sūkṣmadhyānaṃ parātparam || 22 ||
iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham |
ātmā sākṣād bhaved yasmāttasmāddhyānaṃ viśiṣyate 23
iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde
ghaṭasthayoge saptamasādhane dhyānayogo
nāma ṣaṣṭhopadeśaḥ |
saptamopadeśaḥ |
atha samādhiyogaḥ |
gheraṇḍa uvāca-
samādhiśca paro yogo bahubhāgyena labhyate |
guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ || 1 ||
vidyāpratītiḥ svagurumatīti-
rātmapratītirmanasaḥ prabodhaḥ |
dine dine yasya bhavet sa yogī
suśobhanābhyāsamupaiti sadyaḥ || 2 ||


 
Annotationen