Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Vyāsa
Kāśīmāhātmya: jisameṃ Śrīmahādevajīkī purī Śrīkāśījīkā uttamottama māhātmya varṇana kiyāgayā hai — Lakhanaū, 1906

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29106#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
काशीमाहात्म्य॥
सूतउवाच ॥ एकदासुखमासीनंरेवायाः
पुलिनेभृगुम्॥ मुनयोविनयोपेताःपप्रच्छुर्लो
मशादयः १ मुनयऊचुः ॥ भगवन् सर्व्वध
र्म्मज्ञ तत्त्वंयत्तवनिश्चितम् ॥ निर्वाणोपरिनि
र्माणकारणं मुक्तिकाङ्क्षिणाम् २ यद्रहस्यञ्च
वेदानांतन्निःकृष्यविविच्यच ॥ ब्रूहिनः श्रद्ध
योपेतान् करुणालयतत्त्वतः ॥ वयंहिमायया
मुग्धा निश्चयंनलभामहे ३ सूतउवाच॥ एवं
पृष्टःसभगवान् भृगुस्तत्त्वार्थदर्शनः ॥ य
दुवाचतदाख्यामि तच्छृणुघ्वंसमाहिताः ४
भृगुरुवाच ॥ साधुसाधुमहाभागाः साधु
साधुतपोधनाः ॥भवद्भिर्यदहंपृष्टस्तत्त्वंतत्त्व
विवित्सया ५ तत्त्वंज्ञातुंकथयितुंयाथातथ्ये


kāśīmāhātmya//
sūtauvāca // ekadāsukhamāsīnaṃrevāyāḥ
pulinebhr̥gum// munayovinayopetāḥpapracchurlo
maśādayaḥ 1 munayaūcuḥ // bhagavan sarvvadha
rmmajña tattvaṃyattavaniścitam // nirvāṇoparini
rmāṇakāraṇaṃ muktikāṅkṣiṇām 2 yadrahasyañca
vedānāṃtanniḥkr̥ṣyavivicyaca // brūhinaḥ śraddha
yopetān karuṇālayatattvataḥ // vayaṃhimāyayā
mugdhā niścayaṃnalabhāmahe 3 sūtauvāca// evaṃ
pr̥ṣṭaḥsabhagavān bhr̥gustattvārthadarśanaḥ // ya
duvācatadākhyāmi tacchr̥ṇughvaṃsamāhitāḥ 4
bhr̥guruvāca // sādhusādhumahābhāgāḥ sādhu
sādhutapodhanāḥ //bhavadbhiryadahaṃpr̥ṣṭastattvaṃtattva
vivitsayā 5 tattvaṃjñātuṃkathayituṃyāthātathye
 
Annotationen