Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Badrīdāsa [Hrsg.]
Viṣṇu sahasra nāma: bhāṣā ṭīkā sahita — Lakhanaū, 1917

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33377#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext



तत्सत्

श्रीगणेशाय नमः ॥

अथ विष्णुसहस्नाम रुद्रशाप-

मोचनम् ॥

ॐ अस्य श्रीविष्णुसहस्रनाम्नां रुद्रशापविमोचनमन्त्रस्य

महादेवऋषिरनुष्टुप्छन्दः श्रीरुद्रानुग्रहशक्तिर्देवता सुरेशः शरणं

शर्मेति बीजम् अनन्तो हुतभुग्भोक्तेति शक्तिः रुद्रशापविमोचने

विनियोगः । ॐ क्लीं ह्नां अङ्गुष्ठाभ्यां नमः । ॐ हीं तर्जनीभ्यां

स्वाहा । ॐ हूं मध्यमाभ्यां वषट् । ॐ ह्नैं अनामिकाभ्यां हुं ।

ॐ हौं कनिष्ठिकाभ्यां वौषट् । ॐ ह्नः करतलकरपृष्ठाभ्यां

नमः ।। इति करन्यासः ।। ॐ क्लीं ह्नां हृदयाय नमः । ॐ ह्नीं

शिरसे स्वाहा । ॐ ह्नूं शिखाये वषट् । ॐ ह्नैं कवचाय हुं ।

ॐ ह्नौं नेत्रत्रयाय वौषट् । ॐ ह्नः अस्त्राय फट् ।

अथ ध्यानम् ।। तमालश्यामलतनुं पीतकौशेयवाससम् ।

वर्णमूर्तिमयं देवं ध्यायेन्नारायणं विभुम् ।। १ ।।

मन्रो यथा ।। क्लीं ह्नां ह्नां हूं हैं हौं ह्नः सुरेश्वराय स्वाहा

इति ।।




tatsat

śrīgaṇeśāya namaḥ ||

atha viṣṇusahasnāma rudraśāpa-

mocanam ||

ॐ asya śrīviṣṇusahasranāmnāṃ rudraśāpavimocanamantrasya

mahādevaṛṣiranuṣṭupchandaḥ śrīrudrānugrahaśaktirdevatā sureśaḥ śaraṇaṃ

śarmeti bījam ananto hutabhugbhokteti śaktiḥ rudraśāpavimocane

viniyogaḥ | ॐ klīṃ hnāṃ aṅguṣṭhābhyāṃ namaḥ | ॐ hīṃ tarjanībhyāṃ

svāhā | ॐ hūṃ madhyamābhyāṃ vaṣaṭ | ॐ hnaiṃ anāmikābhyāṃ huṃ |

ॐ hauṃ kaniṣṭhikābhyāṃ vauṣaṭ | ॐ hnaḥ karatalakarapṛṣṭhābhyāṃ

namaḥ || iti karanyāsaḥ || ॐ klīṃ hnāṃ hṛdayāya namaḥ | ॐ hnīṃ

śirase svāhā | ॐ hnūṃ śikhāye vaṣaṭ | ॐ hnaiṃ kavacāya huṃ |

ॐ hnauṃ netratrayāya vauṣaṭ | ॐ hnaḥ astrāya phaṭ |

atha dhyānam || tamālaśyāmalatanuṃ pītakauśeyavāsasam |

varṇamūrtimayaṃ devaṃ dhyāyennārāyaṇaṃ vibhum || 1 ||

manro yathā || klīṃ hnāṃ hnāṃ hūṃ haiṃ hauṃ hnaḥ sureśvarāya svāhā

iti ||
 
Annotationen