Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Badrīdāsa [Hrsg.]
Viṣṇu sahasra nāma: bhāṣā ṭīkā sahita — Lakhanaū, 1917

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33377#0006
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२ विष्णुसहस्रनाम स० ।
शतवारं दशवारं वा जप्त्वा किंचिज्जलं क्षिप्त्वा प्रार्थयेत्
अयं श्रीविष्णुसहस्नामस्तवरुद्रशापविमुक्तो भव एतदनन्तरं
सहस्ननामपठनं कुर्यात् विष्णोः सहस्नाम्नां यो न कृत्वा शाप-
मोचनं पठेत्सकामपाठस्य निष्फलो जायते श्रमः इति श्री
अगस्त्यसंहितायाम् ।।
अनुष्ठान में इसका पाठ करे और इसमें जो मन्त्र हे उसका जप एक माला
किंवा दश मन्त्र जप करके किंचित् जल छोड़कर सहस्रनाम का पाठ करे इति ।।
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ।।१।।
तिस विष्णु के अर्थ नमस्कार है जिनके स्मरणमात्र से
जन्मसंसार के बन्धन से छूटता है वे जगत् के स्वामी हैं और
सर्वव्यापक हैं ।। १ ।।
नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।। २ ।।
अनेकरूपों में उनका रूप है सर्वव्यापक हैं जगत् के
स्वामी हैं और प्रकाशवान् हैं और समस्त भूतों के आदिभूत
हैं पृथवी के पोषक हैं तिनको नमस्कार है ।। २ ।।
वैशम्पायन उवाच ।।
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत ।। ३ ।।
राजा युधिष्ठिर समस्त धर्मों को और जो पवित्र करने

2 viṣṇusahasranāma sa0 |
śatavāraṃ daśavāraṃ vā japtvā kiṃcijjalaṃ kṣiptvā prārthayet
ayaṃ śrīviṣṇusahasnāmastavarudraśāpavimukto bhava etadanantaraṃ
sahasnanāmapaṭhanaṃ kuryāt viṣṇoḥ sahasnāmnāṃ yo na kṛtvā śāpa-
mocanaṃ paṭhetsakāmapāṭhasya niṣphalo jāyate śramaḥ iti śrī
agastyasaṃhitāyām ||
anuṣṭhāna meṃ isakā pāṭha kare aura isameṃ jo mantra he usakā japa eka mālā
kiṃvā daśa mantra japa karake kiṃcit jala choṛakara sahasranāma kā pāṭha kare iti ||
yasya smaraṇamātreṇa janmasaṃsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave ||1||
tisa viṣṇu ke artha namaskāra hai jinake smaraṇamātra se
janmasaṃsāra ke bandhana se chūṭatā hai ve jagat ke svāmī haiṃ aura
sarvavyāpaka haiṃ || 1 ||
namaḥ samastabhūtānāmādibhūtāya bhūbhṛte |
anekarūparūpāya viṣṇave prabhaviṣṇave || 2 ||
anekarūpoṃ meṃ unakā rūpa hai sarvavyāpaka haiṃ jagat ke
svāmī haiṃ aura prakāśavān haiṃ aura samasta bhūtoṃ ke ādibhūta
haiṃ pṛthavī ke poṣaka haiṃ tinako namaskāra hai || 2 ||
vaiśampāyana uvāca ||
śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraśśāntanavaṃ punarevābhyabhāṣata || 3 ||
rājā yudhiṣṭhira samasta dharmoṃ ko aura jo pavitra karane
 
Annotationen