Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Badrīdāsa [Hrsg.]
Viṣṇu sahasra nāma: bhāṣā ṭīkā sahita — Lakhanaū, 1917

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.33377#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

विष्णुसुहस्रनाम स० ।
वाले हैं उनको सुन करके भीष्मपितामहजी से इस प्रकार
कहते हैं ।। ३ ।।
युधिष्ठिर उवाच ।।
किमेकं दैवतं लोके किंवाप्येकं परायणम् ।
स्तुवन्तः कंकमर्चन्तः प्राप्नुयुर्मानवाः शुभम ।।४।।
लोक में एक देवता कौन है किससे मोक्ष होता है मनुष्य
किसकी स्तुति करे और किसका पूजन करता हुआ शुभगति
को प्राप्त होता है ॥ ४ ।।
को धर्मः सर्वधर्माणां मवतः परमो मतः ।
किं जपन्मुच्यतेजन्तुर्जन्मसंसारबन्धनात् ।। ५ ।।
तुम्हारे मत में समस्त धर्मों में कौनसा धर्म है मनुष्य
किसका जाप करता हुआ जन्मबन्धन से छूटता है ॥ ५ ॥
भीष्म उवाच ।।
जगत्प्रभुं देवहदेवमनन्तं पुरषोत्तमम् ।
स्तुवन्नमसहस्रेण पुरुषः सततोत्थितः ।। ६ ॥
जगत् के जो प्रभु हैं देवताओं के भी देवता हैं अनन्त हैं
पुरुषों में उत्तम हैं तिनकी स्तुति सहस्रनाम से करता हुआ
पुरुष उत्थित रहे ॥ ६ ॥
तमेवचार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥७।।


3
viṣṇusuhasranāma sa0 |
vāle haiṃ unako suna karake bhīṣmapitāmahajī se isa prakāra
kahate haiṃ || 3 ||
yudhiṣṭhira uvāca ||
kimekaṃ daivataṃ loke kiṃvāpyekaṃ parāyaṇam |
stuvantaḥ kaṃkamarcantaḥ prāpnuyurmānavāḥ śubhama ||4||
loka meṃ eka devatā kauna hai kisase mokṣa hotā hai manuṣya
kisakī stuti kare aura kisakā pūjana karatā huā śubhagati
ko prāpta hotā hai || 4 ||
ko dharmaḥ sarvadharmāṇāṃ mavataḥ paramo mataḥ |
kiṃ japanmucyatejanturjanmasaṃsārabandhanāt || 5 ||
tumhāre mata meṃ samasta dharmoṃ meṃ kaunasā dharma hai manuṣya
kisakā jāpa karatā huā janmabandhana se chūṭatā hai || 5 ||
bhīṣma uvāca ||
jagatprabhuṃ devahadevamanantaṃ puraṣottamam |
stuvannamasahasreṇa puruṣaḥ satatotthitaḥ || 6 ||
jagat ke jo prabhu haiṃ devatāoṃ ke bhī devatā haiṃ ananta haiṃ
puruṣoṃ meṃ uttama haiṃ tinakī stuti sahasranāma se karatā huā
puruṣa utthita rahe || 6 ||
tamevacārcayannityaṃ bhaktyā puruṣamavyayam
dhyāyanstuvannamasyaṃśca yajamānastameva ca ||7||
 
Annotationen