Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Bastīrāma [Hrsg.]; Gauḏa, Kālīcaraṇa [Hrsg.]
Itihāsasamuccaya bhāṣā: jisameṃ Yudhiṣṭhira śokāpanodana, Gautamī lubdhaka pannaga mṛtyu aura kālasaṃvādādi upākhyāna varṇita haiṃ — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41397#0031
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । २५
का देनेवाला है ७ श्रद्धा धर्म की पुत्री है वही सब की
पवित्र करनेवाली और विश्वको धारण करनेवाली है
और सावित्रीरूप से संसारसागर से पार उतारनेवाली
है ८ धर्म श्रद्धाही से सिद्ध कियाजाता है श्रद्धारहित
बहुत से धन की राशियों से भी धर्म नहीं किया जाता
क्योंकि मुनिलोगों के पास तो कुछ भी धन न था प-
रन्तु वे अपनी श्रद्धाहीसे स्वर्गको गये ९ इस स्थान पर
एक इतिहास को कहते हैं जिसमें द्रोणपरमित अर्थात्
१२ ॥ सेर अन्न के दान करने से मुद्गल ऋषि ने
एक बड़े फल को पाया है १० पूर्वकाल में एक धर्मात्मा
शिलोञ्छ वृत्तिवाला मुद्गल ऋषि कुरुक्षेत्र में बसता
था वह बड़ा शान्त शील स्वभाववाला अतिथि अभ्या-
गतों की सेवा करनेवाला ११ स्वाध्याय वेद में सम्पन्न
सत्यवक्ता निन्दारहित जितेन्द्रिय और क्रोध दम्भा-
दिकों से रहित था इन आचरणों से साक्षात् दूसरा धर्म
ही था १२ वह सदैव शिलोञ्छवृत्तिसे पन्द्रह दिन में एक
द्रोणभर अर्थात् १२ ॥ सेर अन्न का संचय करता था
और अपने पुत्र स्त्री समेत १५ दिनमें अभ्यागतों से
शेष रहे अन्नका भोजन किया करता था १३ उस अ-
द्भुतकर्मी को सुनकर दुर्वासा ऋषि उसके देखने को
बड़े उन्मत्तरूप नग्न अङ्ग और अनेक प्रकार की
बोलियां बोलते हुये उसके पास आये और उस तीव्र
व्रतवाले मुद्गल ऋषिसे यह वचन बोले कि हे मुनि !
मैं तेरे पास अन्नके निमित्त आयाहूं १४ व्यासजी क-
हते हैं कि उस मुद्गल ऋषि ने उसको देखतेही पूजन

itihāsasamuccaya bhāṣā | 25
kā denevālā hai 7 śraddhā dharma kī putrī hai vahī saba kī
pavitra karanevālī aura viśvako dhāraṇa karanevālī hai
aura sāvitrīrūpa se saṃsārasāgara se pāra utāranevālī
hai 8 dharma śraddhāhī se siddha kiyājātā hai śraddhārahita
bahuta se dhana kī rāśiyoṃ se bhī dharma nahīṃ kiyā jātā
kyoṃki munilogoṃ ke pāsa to kucha bhī dhana na thā pa-
rantu ve apanī śraddhāhīse svargako gaye 9 isa sthāna para
eka itihāsa ko kahate haiṃ jisameṃ droṇaparamita arthāt
12 || sera anna ke dāna karane se mudgala ṛṣi ne
eka baड़e phala ko pāyā hai 10 pūrvakāla meṃ eka dharmātmā
śiloñcha vṛttivālā mudgala ṛṣi kurukṣetra meṃ basatā
thā vaha baड़ā śānta śīla svabhāvavālā atithi abhyā-
gatoṃ kī sevā karanevālā 11 svādhyāya veda meṃ sampanna
satyavaktā nindārahita jitendriya aura krodha dambhā-
dikoṃ se rahita thā ina ācaraṇoṃ se sākṣāt dūsarā dharma
hī thā 12 vaha sadaiva śiloñchavṛttise pandraha dina meṃ eka
droṇabhara arthāt 12 || sera anna kā saṃcaya karatā thā
aura apane putra strī sameta 15 dinameṃ abhyāgatoṃ se
śeṣa rahe annakā bhojana kiyā karatā thā 13 usa a-
dbhutakarmī ko sunakara durvāsā ṛṣi usake dekhane ko
baड़e unmattarūpa nagna aṅga aura aneka prakāra kī
boliyāṃ bolate huye usake pāsa āye aura usa tīvra
vratavāle mudgala ṛṣise yaha vacana bole ki he muni !
maiṃ tere pāsa annake nimitta āyāhūṃ 14 vyāsajī ka-
hate haiṃ ki usa mudgala ṛṣi ne usako dekhatehī pūjana
 
Annotationen